पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीहृदयम्] पूर्वार्धे एकोनविंशः पटलः। श्रुतिमधुरा विपुला गीतिः किन्नरजा तथैव मधुपानाम् । कलकण्ठकोकिलानां स्वनेन सहितं विभाव्यते यत्र ॥२९॥ विपुलागीतिः। शक्तिं शेषमथावनिपीठे पझं च संस्मरतु ।

अनलरवीन्द्वधिपतयो विधिविष्णुशिवोपगीतार्थाः ॥ ३० ॥ उपगीतिः । पद्माष्टपत्रशक्तीः कान्तिः पुष्टिद्युतितिकीर्तिमती: (१)। 

तुष्टिश्च शान्तिरासामार्था गीताः स्वनामतो हृदयात् ॥ ३१ ॥ आर्यागीतिः । प्राच्यां तु वासुदेव, पत्रे सङ्कर्षणोऽथ याम्ये भवति ।

वारुण्यां प्रद्युम्नो ह्यनिरुद्धास्यश्च वित्तनाथेऽभिहितः ॥ ३२ ॥
ते  शङ्खचक्रहस्ताः पीताम्बरदिव्यमाल्यगन्धाभरणाः । नीलसितारुणपिङ्गाः प्रभया श्रीवत्सवक्षसः कौस्तुमिनः ।। ३३ !! 

ऐरावतोऽथ कुमुदो वामनसंज्ञोऽथ सार्वभौमोऽपि गजः ।

कोणदलेषु सिताङ्गाः सामृतकलशाश्च ते चतुर्दन्तयुताः ।। ३४ ॥
ऋद्धिः सरस्वती स्यात् स्वस्तिः प्रीतिः क्षमा रतिः सिद्धिरुची ! . दूत्योऽष्टदिक्षु कथिता माल्याम्बरगन्धभूषणव्यजनकराः ॥ ३५ ॥ 

अथ भुवनेशान् क्रमशः सायुधपरिवारवाहनान् शक्रमुखान् ।

पञ्चम्यां यजतु वृतौ प्रागेवाङ्गानि केसराग्रेषु यजेत् ||३६ ॥
द्वारे वलाकिनी प्राग् दूती वनमालिकाह्वयां याम्यगताम्। 

पश्चाद् बिभीषिकाख्यामुत्तरतः शाङ्करी यजेद् द्वारि तथा ॥ ३७ ॥

खड्गं च वेत्रयष्टिं तत्र दधत्यस्तु वामनास्ताः सुदृशः ।।
स्वाभरणालङ्काराः श्यामलशुक्लातिशोणमधुपिजरुचः ॥ ३८ ॥ धर्मार्थकाममोक्षाः कोणचतुष्केषु दिव्यमाल्याभरणाः । 

ध्येयाः पुरुषाकाराः सर्वे स्वार्थाभिरूपगुणवेषधराः ॥ ३९॥

आवाहयेदथैनां खाम्बुरुहेन्दोः श्रियं प्रभाजालमयीम् ।
हृदये वा बहिरब्जे .. 

"ॐ एहि देवि ! कमले ! जगन्मातर्जगत्पतेः । ___ वक्षःस्थलादिहैव त्वं भक्तस्य मम वृद्धये ॥ ४० ॥ १. 'त्यो' ग. पाठः.