पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

____ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः

भ्रूमध्यान्मूर्धाब्जं ब्रह्मपथे शक्तिनादसम्भिन्नाम् । 

गगनशशाङ्कसरोजं तां गमयेचेतनां लक्ष्मीम् ।। १६॥

चैतन्यात्मानन्दां ब्रह्मपथाधो हृदब्जमानीताम् । 

परमसुधामृतपूरैः प्लावितमूर्ति हृदि ध्यायेत् ॥ १७ ॥ पौनःपुन्येनैनां मूलगशक्तिं सुधापथं नीत्वा ।

हृदयमथापि च नीतामूर्ध्वगतिं हृद्तां नित्याम् ॥ १८॥
इत्थं प्रोक्ते योगे निष्कलसंज्ञे यदि स्थिरं चित्तम् ।
जपति च तन्मनसा चेत् पश्यति सर्वं स सर्वज्ञः ॥ १९ ॥ शास्त्राण्यस्याभान्ति च धान्यधनैश्वर्यसंपदोऽपि स्युः ।
वशयति चाखिललोकं श्रीहृदयस्यैवमभ्यासात् ॥ २० ॥
अत्र हि सकलध्यानं वक्ष्ये बहिरन्तरङ्गयजनयुतम् । गन्धादिबाह्यविभवैर्मानससिद्धैस्तु तैरपि च ॥ २१ ॥ आर्येयम् । क्षीराम्भोधर्मध्यस्थमण्डपं पद्मवनपरिस्तीर्णम् । मुखविपुलार्थास्रावैर्निधिभिर्मध्या॑येच हैरण्यम् ॥ २२ ॥ मुखविपुला । वैदूर्यसञ्चिततलं चारुचतुर्द्वारतोरणोपेतम् ।
यं शोभयन्ति दूत्योऽपि रुचिरवदना जघनविपुलाः॥२३ ।। जघनविपुला। मौक्तिकमरतकमणिभिः स्तम्भाश्चित्रा वितानकानि तथा ।
कोणानि तस्य चत्वारि स्फटिकमणिभित्तिरत्नपर्यन्तम् । अपरा जघनविपुला। सौगन्धिकचलवनगन्धपारिजातादिपुष्परेणुवहाः । 

वान्ति स्म मन्दमलयाद्रिमारुताः सुखमहाविपुलाः ॥२५॥ महाविपुला । घनसारकालसारैर्हिमाम्बुकाश्मीरचन्दनोपहितैः ।

पङ्कैः परिमलितान्ता धूपैश्च दिशोऽत्र मुखचपलाः ॥ २६॥ मुखचपला । अथ मण्डपस्य मध्ये स्मरेत् तु माहेन्द्रमण्डलं दिव्यम् । 

तन्मध्ये पीठपद्मं यथा स्वभाभिर्महाचपला ॥२७॥ महाचपला ।

मधुरं वीणारणितं सानकपणवा नदन्ति चाप्यस्मिन् ।
पथ्या गीतिरजस्रं समतालमिताक्षरं मृदङ्गमपि ॥ २८ ॥ पथ्यागीतिः ।

१ 'त्', २. 'यो' स. पाठः. ३ “न्ति यशोधा' क. ग. पाठः, 6. 'लितांतु धु'; 1. 'हि' ख. पाठः,