पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ (मन्त्रपादः

कृताञ्जलिकरद्वया जटिलमौलिचन्द्राङ्किताः

पुराभिहितमूर्तयः स्वसुरलक्षणा मातरः ॥ ३३ ॥ . तृतीयवृतिगान् यजेत् कथितदक्षिणेशादिकां___ श्चतुर्थवृतिगान् बहिः शतमखादिलोकाधिपान् ।

तदस्त्रमयदेवतास्त्वथ यथावदन्त्यावृतौ

सुगन्धिकुसुमादिभिः समभिपूज्य मन्त्र जपेत् ॥ ३४ ॥

जपं च यजनादिकं चुलुकवारिहस्तोऽर्पयेत्

गुह्यातिगुह्यगुप्तात्ममूर्तिस्त्वं परमेश्वरि! ।

गृहाणात्मकृतां पूजां जपाद्यं च फलाप्तये ॥ ३५ ॥

अनेन पदपद्मयोः सकलशक्तिमन्त्रार्चने ।

क्षमापयतु दैवतैर्यजनबिम्बतः खाम्बुजे निरञ्जने ! 

लयं गच्छ ठठ। नियोजयतु तां चितिं हृदयपद्मकोशेऽथवा ।। ३६॥

स्पृशन् प्रतिदिनं मुखं निजकरेण तां चिन्तयेत्

त्रिसन्ध्यमपि तं जपन् भवति गद्यपद्यादिकृत् ।

सवामकरमन्त्रवान् कलितमुष्टयवष्टम्भनात्

परस्य वदने क्षिपन् सपदि तद्गिरः स्तम्भयेत् ॥ ३७॥

क्षणाच्छूतधरो भवेच्छशधरद्युतिं षड्भुजां

वराभयजपावलींकमलकुम्भपुस्तान्विताम् ।

सितां त्रिनयनां सितैर्वसनमाल्यभूषादिभिः

स्मरन् भवति सर्वविल्ललितवेषतुङ्गस्तनीम् ॥ ३८ ॥

यथोक्तमुभुजाष्टकामथ निजैक्यवागीश्वरी

चतुर्वदनपङ्कजां निजमुखे च तां चिन्तयन् । स्ववक्रमभिमन्त्रयन् विजयते ह वादे परां स्तदुक्तमनधीतवानपि च, शास्त्रवेदान् वदेत् ॥ ३९ ।।

सितैः कुसुमपङ्कजैर्मधुरदुग्धसिक्तैर्हुता

लभेत कवितां तथा श्रियमपीह षण्मासतः।