पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मित्रपादः

वसून् सुरपतौ यमे त्रिनयनान् जले भास्करान् । शशाङ्कदिशि विश्वकान् यजतु चाथं लोकाधिपां

स्तदस्त्रमयदेवताः प्रणवनामहृत्पूर्वकम् ॥ ८ ॥

गन्धादिभिर्यजेदिति यावत् ।

त्रतोचितमिताशनो धवलगन्धमाल्याम्बरः पुरश्चरणकं जपेत् तरणिलक्षमक्षस्रजा । पलाशकुसुमैः सितैः सरसिजैश्च जात्युत्पलैः सुगन्धिनवसर्पिषा च जुहुयात् तु लक्षं पृथक् ॥ ९ ॥

ततः सकलसिद्धिभाग् भवति सिद्धवागीश्वरः

स साधकवरः स्फुटं त्रिभुवनैकसम्पत्पदम् ।

जपेत् प्रतिदिनं तथा घृतपयोहुतं शक्तितो

निजैक्यमभिचिन्त्य तां विजयते ह वादे परान् ॥ १० ॥

प्रतप्तकनकप्रभां त्रिनयनां सपाशाङ्कुशां

सखड्गकुलिशाम्बुजां त्रिशिखवर्यहस्तां शिवाम् ।

धृताभयवरप्रदां स्मरतु राज्यलक्ष्म्याप्तये

स्मरेद् भुवनमोहिनीं भगवतीं जपापाटलाम् ॥ ११ ॥

निजैक्यमरुणत्विषं करयगक्कणदल्लकीं

संपाशमथ चाङ्कुशं कलशमक्षमालां करैः

विचित्रमाणभूषणां तु दधतीं गिरं चिन्तये

ज्जपादिषु वशीकरं तदिदमिष्टमाकर्षयेत् ॥ १२ ॥ श्रियं कमलबिल्वकैर्मधुरदुग्धसेकैस्तथा, __ नृपं च वशयज्जनं कमलबन्धुजीवैर्हतैः ।

स्त्रियं लवणतण्डुलैर्द्विजवरांश्च कुन्दोत्पलै

र्विशोऽपि सगुलैस्तिलैर्मधुतिलैस्तु शूद्रादिकान् ॥ १३ ॥ हुतैर्विषविभीतकैररिविनाशविद्वेषणं समिद्भिरथ तद्दलैररिविकायसंस्तम्भनम् ।

भवेत् सविपराजिकैर्विषसमिधुतैर्मारणं

प्रचाटयतु राजिकैश्चरणपांसुयुक्तैर्द्विषः ॥ १५ ॥