पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

हंसवागीश्वरी विधानम् ] 'पूर्वार्धे अष्टादशः पटलः । दिवाकरनिशाकारावुपरि दीपकृत्यौ पुरः सरोजजलजाह्नयौ निधिवरौ धनस्राविणौ ॥ ५ ॥

शशाकमणिपाण्डरां वरददक्षिणाक्षस्रजं

प्रसव्यधृतवल्लकी विधृतपुस्तकां त्रीक्षणाम् । जटामकुटचन्द्रिणीममलहारमाल्यादिकां पराममृतविग्रहां नमत हंसवागीश्वरीम् ॥ ६ ॥ तदम्बुरुहकर्णिकासुखनिविष्टदिव्याकृतिं विचिन्त्य निजमूर्धनि स्फुटसरोजचन्द्रामृतैः ।

प्रसिञ्चदमलप्रभामथ तदर्घातोयोक्षितैः

सुगन्धिकुसुमादिकैर्यजतु चोपचारैर्धिया ॥ ५॥

ऐरावताय नमः । पुण्डरीकाय नमः । कुमुदाय नमः । अञ्जनाय नमः । वामनाय नमः । पुष्पदन्ताय नमः । सार्वभौमाय नमः । सुप्रतीकाय

नमः। यजेदिति दिशागजान् शतमखादिदिक्षु स्थितान् धराय नमः । ध्रुवाय नमः । सोमाय नमः । आपाय नमः । अनिलाय नमः । अनलाय नमः । प्रत्यूषाय नमः । प्रभासाय नमः । इत्यष्ट वसून् । अजैकपादे नमः । अहिर्बुधये नमः । विरूपाक्षाय नमः । रैवताय नमः | त्र्यम्बकाय नमः । पिनाकिने नमः । भवनाय नमः । ईश्वराय नमः । कपालिने नमः । स्थाणवे नमः । भवाय नमः । इत्येकादश रुद्रान् । धात्रे नमः । अर्यम्णे नमः । मित्राय नमः । वरुणाय नमः । अंशाय नमः। भगाय नमः । इन्द्राय नमः । विवस्वते नमः । पूष्णे नमः। पर्जन्याय नमः । त्वष्ट्रे नमः । विष्णवे नमः । इति द्वादशादित्यान् । ऋतवे नमः । दक्षाय नमः । सुधाय नमः । स्तव्याय नमः। कालाय नमः । कामाय नमः । धुनये नमः । कुरुमते नमः । मधुमते नमः। · रोचमानाय नमः । इति दश विश्वेदेवान् ।