पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रिपुरासङ्ग्रह) पूर्वार्धे सप्तदशः पटलः । मध्वाज्यक्षीरहोमेन समृद्धिर्महती भवेत् । वटाधो गोमयालिप्ते दर्भानास्तीर्य साधकः ॥ ८९ ॥

पुष्पलांजाक्षतैः शुभ्रैः पूजयेद् ब्रह्मयक्षिणीम् ।
नित्यमष्टसहस्रं तु जपित्वा निशि तन्मनाः॥९० ।।
मासेन यक्षिणीं पश्योदिष्टार्थीश्चापि विन्दते ।
तन्मन्त्रिताम्बु पीतं तु नित्यं मेधाकरं स्मृतम् ॥ ९१ ॥ 

अष्टोत्तरशतं स्पृष्टमम्भः पीत्वा दिवानिशम् । निरीक्ष्य बद्धमुद्रस्तु तद्वाचं स्तम्भयेदसौ ॥ ९९ ॥

अश्रुतान्येव शास्त्राणि दर्शनादेव धारयेत् ।
बहुना किं प्रलापेन वाग्विलासविभूतिदः ।। ९३ ॥
न मन्त्रस्त्रैपुरादन्यः श्रीकरोऽपि विशेषतः ।
शेषमन्त्रविहीनस्तु मनुर्यः प्रथमोदितः ॥९४ ॥
बालाभिधानो जप्यः स्याद् बालैरेवैष नेतरैः । 

एतैरशेषशेषस्थैर्मूलार्णैस्तु विभागशः ॥ ९५ ।। कूटस्थस्त्रैपुरो मन्त्रः सर्वसिद्धिप्रदो हि सः ।

स्वरादिभिः क्रमात् काद्यैः क्षान्तगैर्द्वितयक्रमात् ॥ ९६ ।। अन्तःस्थितस्वरैस्तैश्च स्पर्शवामाक्षपल्लवैः ।

क्रमेण त्रैपुरा एवं मन्त्रास्ते प्रभवन्ति हि ॥ ९७ ॥

सम्यगित्थमुदिता त्रिपुरेयं कामधेनुरिव कामदविद्या ।
यामुपास्य सुरगुह्यकसिद्धाः सिद्धिमृद्धिमपि चापुरभीष्टाम् ॥ ९८ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे त्रिपुरासङ्ग्रहो नाम सप्तदशः पटलः ।