पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

इंशानशिवगुरुदेवपद्धतौ अथार्य तु हृदा दत्त्वा नमस्कृत्य प्रसाद्य च निरञ्जने! लयं गच्छ ठठ। अनेन पुष्पाञ्जलिना देवीं सपरिवारकाम् ।। ७७ ॥ आदायामृतनिःष्यन्दैः खाब्जमध्ये नियोजयेत् ।'

अर्ध्य हृदा विसृज्याथ भोजयेच्च कुमारिकाः ॥ ७८ ॥
बटूनपि यथाशक्ति पायसाज्यमधूत्तरम् ।
सूतकादिषु बाह्यार्चा जपं वा न समाचरेत् ॥ ७९ ॥ 

पवित्रारोपणादीनि कुर्याच्चैव विधानतः ।

विशेषात् पट्टसूत्रेण पवित्राण्यत्र कल्पयेत् ॥ ८० ॥
गङ्गावतारणं चापि कुर्यात् कङ्कणिकामपि ।
न शस्ता चण्डपूजात्र विधिर्होमस्य कथ्यते ॥ ८१ ॥
तिलाज्यशर्कराहोमः सर्ववश्यप्रदो भवेत् ।
बैल्वैः पत्रैः फलैः शुक्लैः पुष्पैः पत्रैरथ श्रिये ॥ ८२ ॥
जुहोति राजिकालोणैर्मधुना तुष्टिरुत्तमां।
शुक्लां शुक्लैस्तु कुसुमैर्हुत्वा विद्यां लभेदसौ ॥ ८३ ॥
श्रीवश्याकृष्टिकृत्येषु रक्तां रक्तैस्तु साधनैः ।
दूर्वाग्रैर्लभते कन्यां साज्यान्नेनान्नमुत्तमम् ॥.८४ ॥ 

शिरीषकुसुमैर्वेश्यां वशयेत् क्षौद्रमिश्रितैः ।

शुक्लादिपुष्पैर्होमेन शुक्लादिवसनागमः ॥ ८५॥ अपामार्गैस्तथाश्वत्थैर्न्यग्रोधोदुम्बरैरपि ।
विप्रादींश्चतुरो वर्णान् वशयेन्मधुरैः क्रमात् ॥ ८६ ॥ धुर्धरकाष्ठैस्तद्धोमादुन्मत्ताः स्युररातयः ।
विद्वेषो निम्बकार्पासैर्मारयेत् सविषैर्विषैः ॥ ८७ ॥
काककाकारिपत्राभ्यां होमादुच्चाटयेत् परान् ।
क्षुद्रेषु कृष्णां ध्यायेत् तां कृष्णान्यावरणानि च ॥ ८८ ॥

१. 'त्र' ख. पाठः- २. 'कृष्टि' क. पाठः, ३. 'त '- -