पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रिपुरासंग्रह : ] पूर्वार्धे दश: पटलः । स्वकान्तियावकाम्बुभिर्विलोहिते च रोदसी

सपुष्पबाणकार्मुकां च साङ्कुशां तु पाशिनीम् ।

विलोहिताम्बरादिकां निजैक्यतो विभूषितां स्मृतां जगद्विमोहिनीं विकर्षिणीं नुमो गिरम् ॥ ६८ ॥

समस्तवेदशास्त्रवाग्विभूतिजन्मभूर्यत - स्ततश्च संस्कृतादिवाग्विलासदं हि वाग्भवम् । स्फुरत् स्मरस्य मन्दिरे स्मृतं हि तारकप्रभं

यदात्मकं प्रवृत्तये गिरां च तां नुमो गिरम् ॥ ६९ ॥
यतः प्रपञ्चसंभवस्थितिक्षयप्रवर्तनं
त्रिविग्रहप्रभेदतस्त्रिमूर्तिका विभाव्यते ।

गुणत्रयजगत्रयीत्रितत्त्वकालपूर्विकां तस्त्रिपूर्विका पुरात्वमम्ब! तां नुमो गिरम् || ७० || किमङ्गपूजनाविधावजानताथवा मया ।

तदङ्गमन्त्रसाधनक्रियादिहीनमर्चिता । त्वदङ्घ्रियुग्मपद्मयोस्तु भक्तिचोदितेन तत् त्वमम्ब ! खेदिताधुनासि दुर्नयं क्षमस्व मे ॥ ७१ ।। भक्तिहीनं क्रियाहीनं श्रद्धाहीनं यदर्चनम् । तदस्तु परिपूर्ण मे तव देवि ! प्रसादतः ॥ ७२ ॥ इत्यात्मादित्रितत्त्वान्तमधिपायै नमोऽन्तकम् ।

देव्यै पूजाजपफलमर्पयेच्चुलुकाम्भसा ॥ ७३ ॥ 

अनामिकें द्वे तर्जाभ्यां मिथः पाण्योर्निबध्य तु ।

उत्तानपाणितलयोर्मध्यमे सकनिष्ठिके ॥ ७४ ॥
पार्श्वाभ्यां सहिताग्रे स्तामृज्वायतमुपस्थिते । 

कृत्वाङ्गुष्ठाग्रयुग्मेन कनिष्टामूलयोः स्पृशेत् ॥ ७५ ॥ मुद्रेयं योनिसंज्ञा स्याच्छाक्केयी मन्त्रसिद्धिदा ।

तां बद्ध्वां दर्शयेद देव्यै सद्यः प्रीतिकरं भवेत् ॥ ७६ ॥

'यत्का' क. ख. पाठः २ 'वाक् स्फु', ३. 'चरस्य' ख. पाठः.