पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

युद्धजैवकर्मादिविधिः] मात्र नारदीये इति । 1. पूर्वार्धे द्विपञ्चाश: एटलः । वायुधारणया योगैर्मन्त्राभ्यासैर्यथोदितैः । रसायनक्रियाभिर्वा दीर्घमायुरवाप्नुयात् ॥ १४८ ॥ पादचारी सहस्रायुरयुतायुर्नभश्वरः । लक्षायुरपि वा जीवेत् जपस्यातिशये सति ॥ १४९ ॥ पूर्वमेव महामन्त्रविधानेष्वत्र दर्शिताः । आयुष वर्धनोपायाः किञ्चिच्छिष्टं प्रदर्श्यते ॥ १५० ॥

लोणाम्लक्षातैलानि विरिच्य कथितौषधैः 1

शुद्धकायो निवातस्थो विदधातु रसायनम् ।। १५१ ॥ विधिवन्मूलमादाय वाराह्या मन्त्रविच्छुचिः । त्रिनिष्कमात्रं गोक्षीरे पिष्टं प्रातः पिबेदपि ।। १५२ ।। तन्मूलका काथदुग्धेन भुञ्जीयात् षष्टिकौदनम् । निरम्लक्षारलवणं ब्रह्मचारी त्रिवत्सरम् ॥ १५३ ॥ सहस्रवत्सरं जीवेज्जरापलितवर्जितः । शाकं दघि च निष्पावान् कुलस्थांस्तैलमाहिषे || १५४ ॥ अतिशीतातपोष्णानि वर्जयीत रसायनी ।

ऊर्ध्वहस्तनरायाम मूले कोमलशल्मलेः ॥ १५५ ॥ .
खात्वा शिखामं छित्वास्यच्छेदे कुम्भं निधापयेत् । 

ऊर्ध्वं पुरुषमात्रे तु छित्त्वा तं शल्मलीं मृदा ॥ १५६ ॥ अष्टाङ्गुलं समालिप्य गोकरीषेन्धनैर्दहेत् । षट्सप्तदिवसादूर्ध्वं कुम्भमुद्धृत्य तद्रसम् ॥ १५७ ॥ छायाशुष्कं विधायाथ भृङ्गामलकवारिणा । सम्मर्द्य शुद्धकास्तु विलालपदमात्रकम् ॥ १५८ ॥ भक्षयेत् प्रातरुत्थाय निरग्लक्षारलोणभुक् । क्षीरौनाशी दिवारात्रं जरां मृत्युं जयेन्नरः ॥ १५९ ॥ ३९३ 'यदा वारिस', २. 'हित्वान्यच्छे' ग. पाठः ३. रेणाच्चादि' स. पाठः.