पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३९९ ईशानशिवगुरुदेवपद्धती बाह्यमाभ्यन्तरं वाथवा षण्मासाद् विपद्यते । अरुन्धती स्वजिह्वाग्रं नासाग्रं तु ध्रुवो भवेत् ॥ १३५ ॥

सुवर्णरूप्यरक्ताभं विण्मूत्रच्छर्दितानि वा ।

पश्येद् गन्धर्वनगरं तस्यायुर्वत्सरादधः ॥। १३६ ।। [मन्त्रपादः अनभ्रे विद्युतं पश्येत् सलिले चे (नान्द्र)कार्मुकम् । प्रेतान् वा दिवसे पश्येत् तस्यार्वाग् वत्सरान्मृतिः ॥ १३७ ॥ स्व हेममयान् वृक्षान् दृष्ट्वा मासं स जीवति | स्वं रूपं दर्पणे वाप्सु विकृतं शवगन्धि वा ॥ १३८ ॥

अकारणं वा प्रपतन्मासार्धं तस्य जीवितम् ।
स्वच्छायागलदेशे तु न्यस्य दृष्टि चिरं ततः ॥ १३९ ॥ 

व्योम्नि छायानरं दृष्ट्वा संपूर्णा सुखी नरः । शिरोहीनं तु षण्मासाद्धस्तहीनं तु वत्सरात् ॥ १४० ॥

कृतमण्डलके पात्रे गोमयाम्भोभिपूरिते ।

दृष्ट्वार्कबिम्बे याम्याप्ये सौम्येन्द्राशासु खण्डिते ॥ १४१ ॥

षद्वित्रिमासैर्मरणं मध्यच्छिद्रे दशाहतः ।

धूम्रायते तद्दिवसे निरूप्यैतद् विचक्षणः ॥ १४२ ॥ सुयुद्धं वाथवा गङ्गां पुण्यक्षेत्रं तु वा विशेत् ।

पिधाय कर्णौ सुदृढं तद्घोषं न शृणोति यः ॥ १४३ ॥ 

प्रनष्टदीपगन्धं च न जानाति यदा नरः ।

कनीनिकावमर्दोत्थां खद्योताभां तनुंप्रभाम् ॥ १४४ ॥
न पश्यति यदा तस्य मासमात्रं हि जीवितम् । 

ज्ञात्वैवमायुषो मानं पुत्रादिभ्यो विभज्य तु ॥ १४५ ॥ दानादि दत्त्वा संन्यस्य महाप्रस्थानिको ऽथवा ।

सर्वथा दानधर्माद्यं कृत्वा सुगतिमश्नुते ॥ १४६ ॥
स्वल्पं यदायुर्मर्त्यानामायुषो वृद्धये बुधः । 

प्रयतेत यतो जीवंश्चिरं भद्राणि पश्यति ॥ १४७ ॥ १. 'स', २. 'तुं', ३. 'स' ख. पाठः ४. 'बनू बी' ग. पाठः.