पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

युद्धजैत्रकर्मादिविधिः ] पूर्वार्धे द्विपञ्चाश: पटलः । युयुत्सुर्नृपतिर्वान्यः सेनानीस्तु भटोऽथवा । परीक्ष्यायुः स्वकं सम्यगायुष्मांश्चेत् प्रयत्नतः ॥ १२३ ॥

सुगुप्तदेहः कवची ससहायो युयुत्सतु ।

हीनायुश्चेत् कलत्रादीन् संविभज्य धनादिभिः ।। १२४ ॥

कृत्वा दानं यथावित्तं पुण्यानि च समाहितः ।
स्नातः कृतस्वस्त्ययनः संपूज्याभीष्टदेवताम् ॥ १२५ ॥
प्रसन्नः सङ्गरं गच्छेत् स्वर्गलोकजिगीषया । 

श्वासचारादिभिर्यावदायुष्कं ज्ञायते स्फुटम् ॥ १२१ ॥ पुष्यमासे तु पुष्य पूर्वेद्युः समुपोषितः । उत्थायापररात्रे तु कृतवश्यक्रियादिः ॥ १२७॥ सूपविष्टः शुचिर्मौनी ऋजुकायशिरोर्गलः ।

मकरोदयवेलायां परीक्षेच्छ्रासमात्मनः ॥ १२८ ॥
पारवादसमान् यामान् वायुरेकपुटे स्थितः ।
निमिशूरखरानीकसंख्यैमायुः प्रयच्छति ॥ १२९ ॥

एतेषामक्षराणां तुल्यसंख्य संवत्सरान् जीवतीति यावत् । प्रलोभसंख्यदिवसानेकनासापुटे चरन् । दीक्षा वा वत्सरान् जीवेन्मनोमयनयैर्दिनैः ॥ १३० ॥

गौरीया वर्षसंख्या स्यादायुस्तस्येति निर्दिशेत् ।
नरस्मरशँरासारदिनान्येक्रचरोऽनिलः ॥ १११ ॥
तैलप्रियसमान् मासान् तस्यायुः संप्रयच्छति । 

हरधारानलकलिरागभागदिनं चरन् ॥ १३२ ॥ तिथिदिक्शर कामाश्विचन्द्राहान्यायुरादिशेत् ।

उक्तावान्तरकालेषु वायुचारो यदा तदा ॥ १३३ ॥
आयुषोऽस्यानुसारेण परिमाणं समूहयेत् ।

ध्रुवं चारुन्धतीं व्योमनदीं वा यो न पश्यति ॥ १३४ ॥ १. 'वा', २. 'कम्' ख. पाठः ३ 'रोरगः।' ग..पाठः, ५. 'नोनयमयै', ६. 'ग', 'च' ख. पाठः. . ३९१ ४. 'खं',