पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रिपुरासङ्ग्रहः पूर्वार्धे सप्तदशः पटलः । बाह्येऽथ मालामिव शेषमन्त्रं वृत्ताद् बहिस्तच्चतुरश्रमन्तः । तद्वल्लिखेत् कोणचतुष्टयस्थे पाशाङ्कुशे रम्यतरे यथावत् ॥ १९ ॥

एतद्धि चक्रं त्रिपुराभिधेयं संलिख्य तस्मिन् यजनं विदध्यात् । 

तच्चापि पीठे विनिधाय मन्त्री संपूजयेत् तैर्विहितोपचारैः ॥ ५० ॥ शस्तं निजैक्येन तथैव चक्रे चित्रेऽपि देव्या यजनं न भूमौ ।

मोहादसौ स्थण्डिलगां यजेच्चेद् भ्रश्येत् त्रिवर्गादपि मन्त्रसिद्धैः ॥ ५१ ॥ पूर्वं त्रिलिङ्गात्मकबीजयुक्त्या सद्वादशान्तामृतशक्तियोगाम् ।
विभाव्य गन्धाक्षतपुष्पतोयैः स्वमूर्धनि स्वैक्यतनुं यजेत् ताम् ॥ ५२ ।। व्योमेन्दुपङ्केरुहतः पुरोवत् तेजश्चिदानन्दमयीं गिरं ताम् ।
आवाह्य चक्रोदरकर्णिकायां व्योमेन्दुसूतैरमृतैर्निषिञ्चेत् ॥ ५३ ॥ शेषाङ्गमूलैर्मनुभिः क्रमेण प्राग्वत् समाराध्य महोपचारैः । व्योमावृताम्भःपृषतैः पुरोवदाप्लाव्य तूक्तावरणानि चेष्ट्वा ॥ ५४ ॥ अङ्गैर्यजेदावरणं दलानां मध्ये यथावत् प्रथमं ततश्च ।
शक्तीर्द्वितीयेऽथ दलाग्रगास्ताः सल्लेखिनीपुस्तकहस्तयुग्माः ॥ ५५ ॥
योगा च सत्या विमला च मेधा श्रद्धा च बुद्धिश्च तथा समृद्धिः ।
ज्ञाना च पूर्वादिषु रक्तवर्णा दिव्याम्बराद्यैरपि भूषिताङ्गयः ॥ ५६ ॥ ततस्तृतीयावरणेऽष्टपीठे मातृः क्रमाद् भैरवपादुकाश्च । 

ऐशे गुरून् पञ्च यजेच्चतुर्थे क्षेत्रं सविघ्नं बटुकांश्च दिक्षु ॥ ५७ ॥ लोकाधिपान् सायुधवाहनादीस्तान् पञ्चमे त्वावरणे यथावत् ।

संपूज्य तैस्तैरुपचारभावैः पुनश्च देवीं सुमनोभिरिष्ट्वा ॥ ५८ ॥

आत्मतत्त्वाधिपायै देव्यै नमः । विद्यातत्त्वाधिपायै देव्यै नमः । शिवतत्त्वाधिपायै देव्यै नमः। . पृथगेभिः क्रमान्मन्त्रैर्दत्त्वा पुष्पाञ्जलित्रयम् ।

भावाष्टपुष्पैरपि तामर्चयेद् भावसाधनैः ॥ ५९॥
अहिंसा प्रथमं पुष्पं ततश्चेन्द्रियसंयमः।
क्षमा भक्तिर्दया ध्यानमलोभो ज्ञानमष्टमम् ॥ ६ ॥