पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ सुषुम्नापथास्मात् तु बाणाख्यालिङ्गात् समारभ्य विद्युत्प्रभासूक्ष्मरोचिः । द्वितीयं तृतीयं च मध्येन लिङ्गं गता शाक्तरूध्वं पुरं द्वादशान्तम् ॥ ३७ ॥ अहं जीवभूतः क्रमेणेह लिङ्गत्रयोदीर्णशक्त्या स्वपनं समेतः । सहस्रच्छदं तत् कलामध्यपत्रं सुधासारविष्यन्दि सच्छिद्रमध्यम् ।। ३८ ॥ पुनः सैव शक्तिः सुधाधारयास्मान्निवृत्ता सुषुम्नापथा ब्रह्मरन्ध्रम् ।

प्रविष्टा पुरोवत् त्रिलिङ्गानि चान्तः क्रमात् प्लावयन्तीह मूलाब्जमीयात् ॥ विभाव्येत्थमूर्ध्वादधश्चोर्ध्वयानं तथा शङ्खकुन्देन्दुगोक्षीरगौरैः ।
प्रपूर्ण शरीरं त्वथो रोमकूपात् सवच्चामृताम्भः समाप्लाव्यमानौ ॥ ४० ॥ क्रमादष्टपीठस्थिता देवताश्चाङ्गैसिद्धिर्वृतिस्था + + + + + + ।
गुरुं द्वारपालानथो लोकपालांस्तथा मण्डपं चाम्बुधिं चिन्तयीत ॥ ४१ ॥ विभाव्येति मन्त्रं सदाभ्यासयोगान्मनोवाञ्छितार्थास्त्रिलोकेषु विन्देत् । विजित्येह मृत्युं गुणैश्वर्यवाचामधीशत्वमेयादलभ्यां च मुक्तिम् ॥ १२॥

इत्थं निजैक्येन विभाव्य देवीमिष्ट्वा यथावन्मनसोपचारैः ।

बाह्ये पुरोवद् यजनाय सम्यग् लेख्यं तु चक्रं विधिनैव देव्याः ॥ १३ ॥ काश्मीरगोरोचनचन्दनेन्दुस्पृक्कुष्ठरुक्पत्रकगोमयाद्भिः। 

चक्रं लिखेद्धाटकरूप्यताम्रैः कृते तलेऽरत्निमितेऽतिरम्ये ॥ ४४ ॥

सकर्णिकं साष्टदलं तु पद्मं मध्ये बहिर्द्वादशकं दलानाम् ।
तद्वाह्यतः षोडशपत्रमब्जं बाह्ये तथा रागदलानि च स्युः ॥ ४५ ॥
तद्वाह्यवृत्तं चतुरश्रमस्मिन् कोणास्तु पार्श्वे कलशोपैमानाः ।
लेख्याः सपाशाङ्कुशशङ्खपद्मैश्चह्वैरुपेतास्तु यथाक्रमेण ॥ ४६ ॥
मध्ये त्रिकोणाकृति वाग्भवं स्यात् तन्मध्यगे च स्मरशक्तिबीजे । लेख्येऽष्टैदिक्पत्रगताः स्वराः स्युर्बाह्ये दलद्वादशकेषु कामम् ॥ ४७ ॥ शक्तीलिखेदन्वथ षोडशास्मिन् पत्रेष्वथ द्वादशकेषु कामम् ।
सान्तान् सकादीन सह हंसबिन्दून् द्वात्रिंशदब्जच्छदनेषु मन्त्री ॥४८॥

१. 'तम्' ख. पाठः. १. 'ना:' क. ख. पाठः. ३. 'शक्ति' क. ग. पाठः. ४. 'भ' क. पाठ: ५. , ६ 'हं'. ख. पाठः, ७. 'म' क. पाठः