पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

युद्धजैत्रकर्मादिविधिः] पूर्वार्धे द्विपञ्चाशः पटलः । रुधिरं निवर्तयेत् । हस्तर्क्षे लाङ्गलीमूलं गृहीत्वालिरृप्तविग्रहः । द्वन्द्वयुद्धे जयेच्छत्रुं परेण स्वयमक्षतः ॥ १०६ ॥

शिफया चेन्द्रवारुण्या वरुणस्य च पिष्टया ।

लिप्ताङ्गः कुक्कुटं युद्धे कुक्कुटो जयति स्फुटम् ॥ १०७ ॥ मार्जारस्नेहतच्चर्मधूपितः कुक्कुटो जयेत् । ३८९ शिफा शिखिशिखायाः स्यात् पादे जैत्री मुखे स्थिता ॥ १०८ ॥ शस्त्रवारणकृन्मूलमहिंसाया मुखे स्थितम् । तदेव तण्डुलाम्भोभिः पीतं यावन्न जीर्यते ॥ १०९ ॥ शस्त्राणि वारयतीति यावत् । पुष्योद्घृतं च पाठाया मूलं वक्रेऽस्ववारणम् ।

  • श्वेतपुङ्खा शिफागतो बाणं निवारयेत् ।

श्मशानचैत्यवल्मीक मार्गदेवालयादिषु ॥ ११० ॥

अशुद्धदेशे चोत्पन्ना माया नौषधयो बुधैः ।
श्वेतापराजिताश्वेतपुङ्खामूले + + + + ॥ १११ ॥ 

लोष्टस्योभयतो बद्धे शस्त्रस्तम्भकरे (करे ) । करो दक्षिणः । सस्त्रीशलभखद्योतंचूर्णं गर्भितवर्तितः ॥ ११२ ॥

कृष्णगोराज्यमष्याक्तनेत्रो रम्भायते रिपुम् ।
काकतुम्बिनिकामूलं पुष्ये तु भुजयोर्द्वयोः ॥ ११३ ॥
बन्धनाच्छरपातांश्च शस्त्राणि च निवारयेत् । 

एकरात्रोषितः शुद्धः सायं पूर्वेद्युरोषधिम् ॥ ११४ ॥

संप्राप्य रक्षां कृत्वा तु प्रातर्गृह्णातु मन्त्रतः ।

एष राजा वलीवर्दाश्चित्रवीर्यो महाबलः ॥ ११५ ॥ १. 'पत्रेण', २. 'धूपयेत् कु' ग. पाठः. ३. 'ष्ये धृतं' ख. पाठः ४. 'कटुतुम्बिनिकामूळे पु' ग. पाठः.

१०४ तमश्लोकार्धमेव लेखकप्रमादादावर्तितमिव भाति । 7.7 2