पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे द्विपञ्चा_ पट । युद्धयात्रादिकृत्येषु मातृभैरवसंमुखम् पटलः। गच्छन् विनश्यति क्षिप्रं तच्छूलाभिमुखं तथा ॥ ८२ ॥ तस्माद् राहोश्च योगिन्या भैरवस्य च संमुखम् । जैत्रकर्मादिविधिः] आयुषोऽर्थी जयार्थी वा न युद्धाय व्रजेद् बुधः ॥ ८३ ॥ रुद्राणां योगिनीनां च भुजे शूलं तु दक्षिणे । वामे कपालं युद्धाय शूलभागं विवर्जयेत् || ८४ ॥ वामभागकपाले तु युद्धाय जयदा गतिः । शरीरेषु मनुष्याणां नक्षत्रेषु ग्रहाः स्थिताः ॥ ८५ ॥ ग्रहेष्वपि च भौमस्य विज्ञेया विग्रहे स्थितिः । जन्मादितो मुखे त्रीणि दृशोश्चत्वार्यथो गले ॥ ८६ ॥ 'चतुष्कं भुजयोः षट्कं पार्श्वे द्वावष्ट पादयोः । कुजास्थितक्षमङ्गं यत् तत्र शस्त्रक्षतं ध्रुवम् ॥ ८७ ।। तस्मात् कुजाश्रिताङ्गं यत् तत् प्रयत्नेन गोपयेत् । षड्योमनामसंयुक्त मष्टपत्राम्बुजोदरे ॥ ८८ ॥ तारश्च लिद्धिकाफुण्डे ठद्वयान्तं दलेष्वपि । भूमण्डलं बाह्यतोडग्रे षट्कोणेषु षडायतान् ॥ ८९ ॥ साध्यार्णान्तरितानमेवर्णा ठारा (ङा?) दिकान् लिखेत् । इन्दुबिन्दुद्वयस्याग्निः साग्निः सर्गे वियल्लिखेत् ॥ १० ॥ संवर्तैः सर्गिभिर्बाह्ये वेष्टयेच्चान्तरालयोः । बाह्ये लिप्यावृतं त्वेतद् बिन्दुमण्डलवेष्टितम् ॥ ११ ॥ पूजितं गन्धपुष्पाद्यैवर्रिपट्टमिदं धृतम् । क वा ललाटे रक्षेत् तं युद्धे शत्रुं च मोहयेत् ॥ ९२ ॥ एतद् युद्धक्षितौ न्यस्तं स्तम्भयेत् परवाहिनीम् । सञ्जीवनाख्यं चक्रं च नारसिंह सुदर्शनम् ॥ ९३ ॥ घृतं शिरसि शस्त्रेभ्यो रक्षेच्च विजयावहम् । निहतारि: 'शरो यः स्यात् तं गृहीत्वा सुनिश्चितम् ।। ९४ ।। कृष्णाङ्गारचतुर्दश्यां वलयं तेन कारयेत् । तद् दक्षिणप्रकोष्ठस्थं शनवारणमुत्तमम् ।। ९५ ॥ १. 'गो', २. 'र्णरान शरादि' ग. पाठ: ३८७