पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ ऋतुवेदाभिचन्द्राणां यामदिक्षूदयः स्मृतः । पुनर्नयो नरो नागो नृपो नारी नगं पुनः ॥ ७० ॥ तत्कालविष्टिनाडी स्याद् वर्ज्याः शुक्लादितः क्रमात् । यस्यां तिथौ च यामे च विष्टिर्भानोदिशि स्थिता ॥ ७१ ॥ तस्य तस्यां तिथौ विष्ट्यां चण्डराहुः समः स्थितः । अर्कोदयादि नित्यं तु प्रागाद्यासु प्रदक्षिणम् ॥ ७२ ।। अर्कारगुरुँसौम्यानां सितसौरीन्दुभोगिनाम् । उदयः सैहिकेयस्य प्रातरैशे स्थितिः स्मृता || ७३ ॥ अर्षायाममष्टासु दिक्षु तस्याप्रदक्षिणम् । स्थितिरास्तमयाद् रात्रावपि राहोर्गतिः समा ॥ ७४ ।। अपि सांवत्सरो राहुर्दिक्षु मासेषु तिष्ठति । प्राच्यां सिंहाजचापेषु याम्ये स्त्रीनक्रगोस्थितिः ॥ ७५ ॥ यमतौलिघटेष्वाप्ये सौम्ये कर्किझषालिषु । यस्मिन् राशौ स्थितः सूर्यो मासराहुश्च तत्स्थितः ॥ ७६ ॥ तस्माज्जयार्थी विष्टयाश्च राहोर्नाभिमुखं व्रजेत् । राहोरपरभागस्थो युध्यन् विजयते रिपून् ॥ ७७ ॥ ब्रह्मोण्याद्यास्तु योगिन्यः पार्थरम्भाम्बुशान्तिदैः । क्रमात् प्रागादिरव्यादिवह्निदुर्गातिथिक्रमात् ॥ ७८ ॥ स्थिता इति यावत् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराहैन्द्री च चामुण्डी महालक्ष्मीश्च मातरः ॥ ७९ ॥ असिताङ्गो रुरुमण्डो (भी:रो) षणोन्मत्तकौ तथा । कपाली भीषणस्तद्वत् संहारश्वाष्ट भैरवाः ॥ ८० ॥ ते चाष्टमातृभिः सार्धं तिथिवारवशात् क्रमात् । तिष्ठन्ति भीषणाकाराः सत्रिशूलकपालकाः ॥ ८१ ॥ [मन्त्रा १. 'त्व' म. पाठः २. 'ष्टिमार्गे दिशि ख पाठः, ३. रुसैम्याना' ४. 'शो', ५.०० ख. पाठ: ६, 'प्या' ग. पाठ:- ग. पाठः