पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्मादिविधिः] पूर्वार्धे द्विपञ्चाशः पटलः । तत्चत्कार्यानुकूल्येन फलं चैवं समूहयेत् । गरुड श्वौतुसिंहौ श्वा सर्पमूषिकदन्तिनः ॥ ५९ ॥ शशश्चैन्द्रादिदिक्संस्थास्तेषां विद्यादू बलाबलम् । अकाराद्यष्टवर्गा ये दिक्षु तार्क्ष्यादिरूपिणः || ६० ॥ तत्तदक्षरपूर्वाख्या येषां तेऽपि तदात्मकाः । तार्क्ष्यसपैौ मिथः शत्रू तथा मार्जारमूषिकौ ॥ ६१ ॥ • गजसिंहौ शशश्वानौ परस्परविरोधिनौ । तार्क्ष्यः सर्पं जयेत् सर्पो न तार्क्ष्य तार्क्ष्यभागतैः ॥ ६२ ॥ सर्पोऽपि तार्क्ष्य जयति प्रायः सर्पदिशि स्थितम् । एवन्तु सिंहगजयोरोतु मूषिकयोरपि ॥ ६३ ॥ शशकुकुरयोश्चापि विबौद् भूमेर्बलाबलम् । तार्क्ष्योतुसिंहश्वानस्तु बलिनः शत्रुयायिनः ॥ ६४ ॥ शिष्टाः सर्पादयः स्थाने प्राप्नुवन्ति पराभवम् । स्थानव्यत्यस्तं फलमिति केचित् । •नामाद्यर्णेषु दीर्घास्तु कला येषां बलाधिकाः ॥ ६५ ॥ ह्रस्वाः कलास्तु यन्नाम्नामादौ ह्रीनबलास्तु ते । तार्क्ष्यादिवर्गवर्णानि येषां नामादिकानि तु ॥ ६६ ॥ ते ते तार्क्ष्यादिका ज्ञेयास्तैस्तैर्विद्याद् बलाबलम् । द्वन्द्वयुद्धेऽथवा युद्धे ययोर्वा नृपयोर्द्वयोः ॥ ६७ ॥ तार्क्ष्यादिजातिं च दिशो ज्ञात्वा युद्धानि कारयेत् । शुक्ले चतुर्थ्यामष्टम्यामेकादश्यां च पर्वणि ॥ ६८ ॥ इन्द्रग्निमुनिवेदानां विष्टिर्यामेषु दिक्षु च । कृष्णे तृतीये सप्तम्यां दशम्यां भौतिके दिने ॥ ६९ ॥ १. 'तम्' ख. पाठ:. ३. 'याभू' ग. पाठः. ४. ‘टाः शर्वाद', ५. 'नि. स. पाठ:: ३८५ ZZ