पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वे एकपञ्चाश: पटलः । इन्द्रवल्लया बलाया वा वदने रसभाविते । कण्डूतिर्न भवेदामश्येनाशाकुट भक्षणे (१) । ६५ ।। हस्तस्थवृषवन्दाको द्यूतेषु विजयी भवेत् । भाण्डानने सूक्ष्मकपित्वचा वाप्याच्छादितेऽन्तर्महिषीघृतेन । ३७९ प्रज्वाल्य दीपं विनिधाय तूचैर्ज्योत्स्नां च पूर्ण शशिनं च पश्येत् ॥ ६६ ॥ अमावास्यायामुपरिसत्राविति यावत । सहस्रपादश्च कृताञ्जलिश्च कूर्माङ्घ्रिशीर्षे जननीवरस्य । शिरश्च तच्चूर्णविलिप्तपाणिस्पर्शाददृश्यौ युवतिस्तनौ स्ताम् ॥ ६७ ॥ करञ्जबीजेन्द्रगोपशिखिपित्तानि काञ्चिके ।। ६८ ।। कृकलासपदं चैभिर्गुली दूराध्वयानकृत् । कट्यां बद्धो । लर्वथात्र गृहे द्वारं स्तम्भय ठठ | कपेरस्थि खनेन्मूत्रे यस्य तु स्तम्भनं भवेत् ॥ ६९ ॥

षण्डो भवति यन्मूत्रे लाङ्गलीं निखनेद् यदि ।

तदुद्धृते मोक्षः । ठठ । मुक्तः शिरीषनिर्यासो बाधिर्यं जनयेन्नृणाम् ॥ ७० ॥

हेमद्रवयुतश्चान्ध्यं निर्यासः शल्मलीभवः ।
शर्करामहिषीक्षीरपानात् स्वास्थ्यं तयोर्भवेत् ॥ ७१ ॥

सार्ज कीलं कुलालस्य गृहे तद्भाण्डनाशकृत् । एष पल षड अनेन निखलल प्रज्वल सैङ्गकरि ! हुं सर्वप्रसादिनि ! ठठ। अनेनायुतसिद्धेन सप्तजापाच्छिरीषजम् ॥ ७२ ॥ कीलं प्रदक्षिण नीत्वा केदारे मध्यतः खनेत् । निश्यूनविंशघटिकां चोरस्तम्भकरं तु तत् ॥ ७३ ॥

भल्लातकर से गुञ्जागोली मण्डलकारिका ।

विषं च चूर्णितं गात्रे प्रक्षिप्तं कुष्ठकारकम् ॥ ७४ ॥ १. 'बा', २ 'वा', ३.. 'कृ' ख. पाठः ४ मवुतयुवश्चा क. पाट 'मं', ६ 'सह' ख. पाठः