पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कारा:]. गुग्गुलुधूपस्तु निवर्तयति । पूर्वार्धे एकपञ्चाशं : पटलः । चुच्छुन्दरी मदनताल कलाङ्गलीकसाश्वारि कुम्भकरवीरकृतस्तु धूपः ।

चित्राणि रोदयति तालकसंयुतानि धूपे पुरेण विहिते प्रकृतिं प्रयान्ति ॥ मयूरपित्तेनादर्शे विलिप्याघाधिकं न्यसेत् ॥ ४४ ॥
सूर्यस्य संमुखं गुप्तं ग्रहणं दृश्यते स्फुटम् ।
भल्लातैलसिक्ता ये शफरा गतजीविताः ॥ ४५ ॥
प्रसरन्ति जले क्षिप्ता जीवन्त इव च क्षणम् ।
मत्स्याण्डचूर्णं तत्पित्तदिग्धं तं जनयेज्जले ।। ४६ ।।

मत्स्यशिशुं जनयति । नदीशैवलचूर्ण तु माहिषे मथिते क्षिपेत् । विलोड्य यामात् परतो भेकास्तत्र भवन्ति हि ॥ ४७ ॥

आलिप्य शिखिपित्तेन पाणौ निम्बदलानि तु ।

दृढं गृहीत्वा मुक्तानि वृश्चिकाः सम्भवन्ति हि ॥ ४८ ॥ अङ्कोलतैलेनापि निर्गुण्डीनिम्बपत्राणि तथा । वात्यानीतं तरोः पैर्णं + + + कोलदंष्ट्रयुक् ।

कट्यां बद्धं भोजयति दशानां भोजनं नृणाम् ॥ ४९ ॥ 

सायं निमन्त्रितोऽसीति आमन्त्र्याक्षं ततः प्रगे । . तदपत्राण्यादाय बहु भोज्यं यदा भवेत् ॥ ५० ॥ तानि दक्षिणपादेन क्रान्त्वाश्नात्योदनं बहु ।

खरीजरायुत्रिकटुचूर्णदिग्धपदेन तु ॥ ५१ ॥
वामेन ताडितो वृक्षः शीर्णपुष्पफलो भवेत् ।
शिलातालान्वितं सप्तदिनमन्नं तु भोजयेत् ॥ ५२ ॥
शिखिनं तन्मलालिप्तपाणिस्थं नैव दृश्यते । 

कुरण्डपत्राण्याचर्व्य चिरमोष्ठं तु वेधयेत् ॥ ५३ ॥ १. 'द' क पाठः. २. 'वाक्यानितं', ३. 'पू', ४. 'पि', ३७७ ५. 'त पाठ: YY