पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे एकपञ्चाशः पटलः । " तुल्यैरेतैः कृतो धूपो मशकान् मत्कुणानहीन् । वै मूषकांश्व घुणान् लूतानुत्सारयति वै गृहात् ॥ २१ ॥ कोकिलाक्षस्य बीजानां श्लक्ष्णचूर्णान्वितं जलम् । दृढं स्याद् बद्धवल्ल्या चेद् युक्तं मांसाकृतिर्भवेत् ॥ २१ ॥

तीक्ष्णघर्मस्थितं कांस्यं निर्मूले तदधः स्थिते ।

तूले करीषे शुष्के वा स्यादाग्नि- सूर्यकान्तवत् ॥ २३ ॥

भेकस्नेहेन लिप्तं तु खरमूत्रयुतेन चेत् ।

हस्तयोः पादतस्तत्तदग्निना नैव दद्यते ॥ २४ समङ्गामूलपिष्टेन भेकस्नेहेन वा तथा । जालेपादग्निं स्तम्भयतीति यावत् । तुलारोहणकाले चेद् रुद्धवासो लघुर्भवेत् ॥ २५ ॥ गुरुः स्याद् रेचयेद् वायुं निर्दोषोऽपीह मानवः ।

वायुवेश्मनि वायुस्थं नामबाह्येष्टवायुयुक् ॥ २६ ॥
तुलामूले निखातं चेद् ब्रह्मघ्नोऽपि लघुर्भवेत् ।
भूवेश्मस्थित वज्रस्थं नामबाह्येष्टमांसयुक् ॥ २७ ॥ 

निखनेत् तत् तुलामूले शुद्धोऽपि स्याद् गुरुर्नरः ।

तद्दिने जातगोवत्सपुरीष तगराचिताम् ॥ २८ ॥ 

गुलिकां प्रथमं जग्ध्वा विषं भक्षयतो न तत् । विषप्रत्ययमेवं कुर्वन् जयति । सव्योषककणां पिष्टांगुलीं पूर्वं तु चर्वयेत् ॥ २९ ॥

तण्डुलप्रत्ययं पश्चात् कुर्याद् विजयते नरः । 

जलाहिदन्तमांस्यस्थं जलं दिव्यं जयप्रदम् ॥ ३० ॥ जलप्रत्ययजयकरम् - 1 चूर्णे तु कोकिलाक्षाणां रक्तगोघृतमिश्रितम् । आलिप्य सर्ववदनं प्राणकर्णजलं विशेत् ॥ ३१ ॥ ૨૦૧ सं. 'नि तज्ज' क पाठः २. 'गू', ३. 'स्यादेव यद्, ४. पाठ: ५. 'अ', ६. 'व' क. पाट:. ७. 'ल', . 'श्री', ९. का पाह:.