पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३७२ ईशान शिवगुरुदेवपद्धतौ आरस्य टङ्कणस्यापि प्रकाशे द्रवयेत् सह । निक्षिप्य गोमयाप्सु स्यात् तारं प्रकृतिवारकम् ॥ ४३ ॥ क्षोणीबदरिकामूलं लवणं लघुसिक्थकम् । तिलक्षीरिणिका कृष्णवलयं च पृथक् पृथक् ॥ ४४ ॥ किंशुकाम्भःकुडुबके गोघृतार्धविमिश्रिते । सङ्कोचबन्धगुलिकां सहेमां मूर्कतागताम् ॥ ४५ ॥

अन्धीकृत्य क्रमार्थी तामुद्धृत्योत्तरसे क्षिपेत् । 

एवं निर्वाप्य बहुशो जीर्ण भवति वै यदा ॥ ४६ ॥ गुलिकासरूरुक्मं तु ततो रात्रिरसे द्रुतम् । नागं निषिच्य त्रिष्कृत्वो गुलिकामानमात्रकम् ॥ ४७ ॥

अष्टनिष्के तु तन्नागे क्षिप्तं ताम्रं तु वेधयेत् । 

कर्णिकारप्रसूनानां रसप्रस्थे तु नूतने ॥ ४८ ॥

कांसाख्यं विमलाचूर्णं निष्कमात्रं तु निक्षिपेत् ।
मृद्वग्निना तदग्निस्थं विशोष्य घनतां गते ॥ ४९ ॥
तत्तुल्यं तु शिलाचूर्णं मिश्रीकृत्य तु मर्दयेत् । 

तदवस्थाप्य पात्रे तु सप्तरङ्गादिहेमसु ॥ ५० ॥

निष्कस्य गुञ्जमानेन क्रामणासहितं धमेत् ।

[मन्त्रपादः तद् द्राव्यमाणं त्वथ कृष्णलार्धात् सञ्चालयेच्छीतलमुद्धरेच्च ।

तेदेकवर्णाधिकतां प्रयाति प्रयत्नहीनं कनकं सुखेन ॥ ११३ ॥
इति श्रीमदीशानशिवगुरुदेव पद्धतौ तन्त्रसारे मन्त्रपादे नानाद्रव्यपटल: 'पञ्चाशः ।

अथैकपञ्चाशः पटलः । महेन्द्रजालविज्ञानप्रसङ्गात् पूर्वचोदितात् नर्मप्रकाराः संक्षिप्य लिख्यन्ते विस्मयप्रदाः ॥ १ ॥

चूर्ण वराङ्गे निहितं सद्भूनागेन्द्रगोपयोः ।

येन तेनैव भोग्या स्यान्नान्येषां मासमात्रकम् || २ || १. 'काम' स्व. पाठः २. 'स' क पाठः ३ 'रात् स', ४. 'वो' ख. पाठः.