पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६८ ईशान शिव गुरुदेवपद्धतौ तैलाभ्यक्ताकवेणीत्रपुमयविलसत्कर्णिकाकान्तकर्णा लोहेनैकेन कृत्वा चरणनिगलनेनात्मनः पादशोभाम् । दिग्वासा रासभेन भ्रमसि जगदिदं या जपाकर्णपूरा मार्जन्यूर्ध्वप्रबद्धध्वजविततभुजा वेत्सि देवि ! त्वमेव ॥ १५ ॥ गोष्ठद्वारे वा निहितं गोरक्षाकरमिति यावत् । इति श्रीमदीशान शिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे गोरक्षापटल एकोनपञ्चाशः । अथ पञ्चाशः पटलः । चोरकुष्ठमुरांग्रन्थिमांसीपूतीश्च ते समाः धात्रीफलं तत्त्रिगुणं गन्घतोयेन पेषयेत् || १ || गन्धेन धूपितं पुष्पैः सुगन्धैरपि वासितम् । गन्धामलकमेतत्तु राजयोग्यमुदीरितम् ॥ २ ॥ एलातगरपत्राब्ज ग्रन्थिरुक्पूतिचोरकाः । समास्तद्विगुणा धात्री सुपिष्टा गन्धवारिणा ॥ ३ ॥ • गुलागरुभ्यां सर्जेन भूयो भूयश्च धूपितम् । पुष्पाधिवाससितं त्वेतत् सुगन्धामलकं भवेत् ॥ ४ ॥ ग्रन्थिर्मोसी मरुवकं शैलेयं दामनं दलम् । चोरगं तगरं सर्वं समं तेभ्यो द्विभागकम् ॥ ५ ॥ प्राग्वदामलकं प्रोक्तं संस्कारोऽपि च पूर्ववत् । टङ्कणं हस्तिकुसुमं देवदालीमृणालके ॥ ६ ॥ चूर्णीकृतेः समधुकै किञ्चिन्मघुसमन्वितैः । आकुण्ठितानि पुष्पाणि द्रुतिं मुञ्चन्ति युक्तितः ॥ ७॥ मधुनालिप्य परशुं तच्छिन्नतरुचूर्णकैः । छुरितानि द्रवन्त्येव मल्लिकाचम्पकानि वै ॥ ८ ॥ १. 'द', २. 'चू' क. पाठः ३. 'र्णितै:' ख. पाठ.. [मन्त्रीपादः