पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

संवननाधिकारः ] पूर्वार्धे अष्टचत्वारिंशः पटलः । कुष्ठश्वेतार्क मञ्जिष्ठातगरारुणचन्दनैः । पुण्ड्रक्रिया जगद्वयं करोत्यखिलमोहिनी ॥ ९३ ॥ मांसी चन्द्रनरोचना करिमदो नीलोत्पलस्पृक्कया जातित्वक्सुरदारुपत्रतगराण्येला शिला कुङ्कुमम् । पद्मं. केसर पद्मकृष्णतुलसीसिद्धार्थकैः संमितैः पुष्येन्दावुदये विधोर्हिमजलैः सत्कन्यया पेषयेत् ॥ ९४ ॥

तेन स्यात् तिलकालेपः श्रीकरं च वशीकरम् ।
कुष्ठकेसर सिन्धूत्थनतायश्चन्दनेन्दवः ॥ ९५ ॥

एलश्च कुङ्कुमं त्वेतैस्तुल्यं वशकृदञ्जनम् । पौर्णमास्यां तु सन्ध्यायां प्राचीनं मण्डलत्रयम् ॥ ९६॥

वृत्तं कृत्वाप्यबिम्बेतु सूपविष्टस्तु वाग्यतः । पूजाद्रव्याणि मध्यस्थे बिम्बे विन्यस्य पूर्वतः ॥ ९७ ॥ पूजयेत् पद्ममध्यस्थं शुक्लाकल्पविभूषितम् ।

कन्यकाङ्कगतं सौम्यं कुमुदद्वयपाणिनम् ॥ ९८ ॥
ससद्यदण्डं शुक्लं तु सोमाय नम इत्यपि । 

मन्त्रोऽनेन यजेत् सोमं गन्धाद्यैरुपचारकैः ॥ ९९ ॥ रोहिणीं रेवतीं रात्रिं ज्योत्स्नां दिग्दलगाः क्रमात् ।

कृत्तिकां भरणीमार्द्रा कलां चाग्न्यादिकोणगां ॥ १०० ॥

नैवेद्यान्तं समाराध्य क्षीरमापूर्य राजतम् । विद्यामन्त्रेण चषकं चन्द्रायार्घ्यं निवेदयेत् ॥ १०१ ॥ ३६५ . ओं विद्ये ! विद्यामालिनि ! चन्द्रिणि ! चन्द्रमुखि ! स्वाहा इत्ययं वि- द्यामन्त्रः । इत्थं मासत्रयं दद्यादर्ध्यं कन्या प्रदीयते । काफुण्डे चालि चालि कुमार्गे भगं मे प्रयच्छ ठठ | कृष्णाष्टम्यादितो मन्त्रमयुतं प्रतिवासरम् ॥ १०२ ॥

चतुर्दश्यन्तमभ्यस्य सिद्धमन्त्रस्ततो निशि ।

१. 'ता' ख. पाठ:. २. 'लावा' क. पाठः. ३. 'कम्' ख. पाठः.