पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्वाधिकारः] पूर्वार्धे अष्टचत्वारिंशः पटलः । तैलं वार्ताकतोयं च वृषस्नेहेन संयुतम् । पिष्टं कृत्वा समालिप्य पुनः कन्या भविष्यति ॥ ६९ ॥

आरवारादि कारञ्जं दन्तकाष्ठं तु भक्षयेत् ।

सप्ताहं लीढमादाय खाने दद्याद् वशीकरम् (१) ॥ ७० ॥ पारावतशकृच्छुण्ठीकुष्ठोमाञ्जन रोचनाः । मधुना पेषिता लिप्ता ध्वजे योषिद्वशीकराः ॥ ७ ॥ ३६३ तारं च देवि ! मातङ्गि ! रुद्रभोगसुभगधारिणि ! नमस्ते ठठ । लेपम- न्त्रोऽयमीरितः । पद्मपत्राणि संचूर्ण्य कपिलामूत्रतो गुलीम् । विशोष्यालिप्य गात्रं स्त्री पतिं दासं करिष्यति ॥ ७२ ॥ द्राक्षां च यष्टिमधुकमपुष्पां पयसा पिबेत् । पुष्पिता स्यात् तथा चूतत्वग्रसस्य च नावनात् ॥ ७३ ॥

कृष्णरम्भामूलचूर्णं यष्टिचूर्णं च गोपयः ।

प्रातः पीतं तु नारीणां रक्तस्रावं विनश्यति ॥ ७४ ॥

अक्षमात्रं तु पयसा गैरिकं त्रिदिनं पिबेत् । 

रक्तस्रुतिं हरेत् क्षौद्रं तथोदुम्बरपल्लवैः ॥ ७५ ॥ मृणालं चन्दनं छिन्ना भीरुचिल्ली सुधामधु । 'उदुम्बराङ्कुरैः पीतमसृग्दरनिवारणम् ॥ ७६ ॥

रक्तशुक्लजपापुष्पं रक्तशुक्लत्रुतौ पिबेत् ।

क्षीरेण काल्यं तन्मूलं तत्क्वाथं पयसा निशि ॥ ७७ ॥ नालिकेरस्य कुसुमं मृदावेष्ट्याग्निना दहेत् । तद्रसः पयसा पीतः शुक्लस्रावनिवारणैः ॥ ७८ ॥

पुष्पाणि शल्मलीक्षीरे ऋतौ पीत्वा चतुर्दिनम् ।
वन्ध्या स्यादभयाव्योषे पीत्वावन्ध्यैव जायते ॥ ७९ ॥
दुग्धे नाकुलिपुष्पाणां पानं स्त्रीपुष्पनाशनम् ।
कुक्कुटाण्डं द्विकाण्डं च ब्रह्मी पारावतस्य विदू ॥ ८० ॥

9. 'प', २. 'णम्', ३. 'ता' ख. पाठः.