पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

बननाधिकारः ] पूर्वार्धे अष्टचत्वारिंशः पटल : । रक्ताकल्पं सुरक्ताङ्गं मनसेष्ट्वा जपेन्मनुम् । - सर्वसंवननो ह्येष जपहोमादिसाधितः ॥ ४४ ॥ • सगन्धपुष्पैरपरेद्युरायसं निधाय चालोहिततन्तुवेष्टितम् । ३६१ • सितार्कमर्काभ्युदये तु तच्छिफा हृता तया स्यात् तिलकं वशीकरम् ॥४५॥ हेमपञ्च चूर्णाढ्य वर्त्त्या साधितकज्जलम् । नेत्राभियुक्तं वशयेत् पुरुषानपि योषितः ॥ ४६ ॥

चन्दनागरुकर्पूर काश्मीरोत्पलकेसराः ।
मासीलवङ्केभमदयष्टिभिः समभागिकैः ॥ ४७ ॥
आलक्तके कृष्णपशोर्मयाद्यैरखिलवश्यदा (१) ।
रोचनातालकशिलापद्माद्यरुणचन्दनम् ॥ ४८ ॥ 

कर्णिकारस्य निर्यासं क्रौञ्चपारावतीशकृत् । किराततिक्तभृङ्गेन्द्रभीता वटशिफाङ्कुराः ॥ ४९ ॥ दुग्धस्नुहित्वक् शशविट् पुराणं तिन्त्रिणीफलम् ।

करञ्जबीजं लशुनं समान्येतानि चूर्णयेत् ॥ ५० ॥ 

- अलैक्तके विश्ववृक्षफलतोयविभाजिते ।

पञ्चगव्येन तच्चूर्ण सिक्तं मूर्ध्नि विनिक्षिपेत ॥ ५१ ॥ 

कृत्वा वर्तिं तु मध्वाज्यनिम्बतैले कृता मषी । . मदेर्नेभस्य संलिप्ते शरावे लोकरञ्जनी ॥ ५२ ॥

आत्मपञ्चाङ्गसम्मिश्रं पञ्चाङ्गं कनकस्य तु । 

मधुना पेषितं दद्यादुपयुक्तं वशीकरम् ॥ ५३ ॥

सैन्धवं मातुलुङ्गाले क्षिप्त्वा कायाम्बुसेचितम् ।
सप्ताहं तन्निशायां तु संपुटे तु शर|वयोः ॥ ५४ ॥ 

चतुष्पथे दिग्वसनः काठैर्धुर्धुरकैः पचेत् । येभ्यस्तद् दीयते लोणं ते वश्या यावदायुषम् ।। ५५ ॥

कुष्ठं पुन्नागनिर्यासं सिंहीमूलं मधुप्लुतम् ।

पिष्ट्वालिप्य व्रजेद् योषां भार्गवस्तम्भनं स्मृतम् ॥ ५६ ॥ १. 'सर्कल्पा' ख. पाठः. २. 'अ' ख. ग. पाठः. ३. 'ब्याखि', ४, 'नु' क. पाठः ६. 'नि' ख. पाठः . WW