पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३६० ठठ । ईशानशिवगुरुदेवपद्धतौ साज्यक्षीराम्भसि क्वाथ्य जपन्नाकर्षयेज्जनम् । नास्यास्ति हि पुरश्चर्या नोपवासादिकाः क्रियाः ।। १६ ।।

गृहीत एव फलति जपध्यानादियोगतः । 

लवणमन्त्राधिकारः । -- पढौ सदाक्लकौ क्लिन्ने भान्तोऽत्रिणा द्रवे ॥ ३७ ॥ {

इथं व सदाक्लिन्ना जपाद्यैः सर्ववश्यकृत् ।

[मन्त्रपाद: नित्य यै हुंफट् । नित्यायै ठठ । नित्यक्लिन्ने हुम् । नित्यक्लिने नमः ठठI रमालोक्य जपेद् विद्यां सा क्षरेद् वशगा तथा ॥ ३८ ॥ तज्जापजलपानेन गन्धाद्यालेपनेन च । कुसुमादिप्रदानेन वशयेदखिलं जनम् ॥ ३९ ॥ देवश्रीमुखश्रीयक्षि महायक्षि ! पद्मावति ! अमुकं मे वशमानय ठठ । नक्षत्र फलकायुग्मं माहेन्द्रमनुनामयुक् । स्वयं परोपरि न्यस्तं गुप्तं सम्यग् वशीकरम् ॥ ४० ॥ नमो मातङ्गानाम् । नमो मातङ्गीनाम् । नमो मातङ्गकुमारिकाणाम् । तद्यथा कुरु चुरु ठठ । वल्मीकपुत्तलीं साख्याशिरस प्राणसंयुताम् । जपेदाक्रम्य पादेन त्रिसन्ध्यं तद्वशीकरम् ॥ ४१ ॥ दक्षिणतरपादाभ्यां पुंस्त्रीवशकरं क्रमात् । सप्तदिनमिति यावत् । पाशशक्त्यङ्कुशाद्युक्तां जपेत् स्वैक्यमुमां स्मरन् ॥ ४२ ॥ नियुतं स वशे विश्वं जपाद्यैः कुरुते स्फुटम् । हृद्दीर्घवेधा कालश्व घेहा शलर्व गणर्धं प्रियाय सर्वजनसंमोहनाय ज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु ठठ । अयं मन्मथमन्त्रस्तु स्वैक्यं ध्यात्वा तु मन्मथम् ॥ ४३ ॥ १. 'हं नि', २. 'क्षिप', ३. 'स्मरेत् ॥' ख. पाठः. क. पाठः. ६. 'स'ग पाठः ४. 'ता', ५. 'प'