पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षुद्रवत्प्रतीकारौ ] पूर्वार्धे सप्तचत्वारिंशः पटलः । ३५५ सर्वाभिचारहृन्मन्त्रः साङ्गः क्रोधाभिरीरितः । रौद्रस्थाने भैरवं तु पूजयेत् पश्चिमामुखम् ॥ ११३ ॥

पयोव्रतो लक्षजापी सिद्धमन्त्रस्ततो भवेत् ।

सन्ध्यासु रुद्रपञ्चम्यां कृष्णाष्टम्यां शिवानले ॥ ११४ ॥ त्रिकोणकुण्डेऽश्विसमित्सहसैरष्टकोत्तरैः । जुहुयात् क्षुद्रशान्त्यर्थमष्टम्याद्यष्टवासरम् ।। ११५ ।।

कारस्करैर्निशावक्रे तं नीराज्य जुहोतु च ।

चत्वरे तं विसृज्याग्निं हुत्वा क्षेप्यो बलिस्तथा ॥ ११६ ॥

ओं नमो रुद्रगणेभ्यः सर्वशान्तिकरेभ्यः प्रक्षिपामि बलिम् । प्रतिगृह्णन्तु

शान्तये ठठ । सक्तुरतौदनेनाष्टदिक्ष्वनेन बलिं क्षिपेत् । लोकेशक्षेत्रपालेभ्यो बलिं निर्हृत्य वै पुनः ॥ ११७ ॥ पाणि शाणी वँ वैसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् । अन्यत्र वासं परिकल्पयन्तु रक्षन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ ११८ ॥ णियाकषा षौद्राः सन्तोऽसन्तः सदसन्तो विरूपा विश्वरूपा घोर- रूपा मृगास्या विहगाननाः पुष्टिकृतोऽपुष्टिकृतः कामदाश्च बलिमिच्छन्द- स्तेभ्यः सर्वेभ्यो भूतेभ्यः सगणेभ्यो नमो नमः । 3. अयं होमबलिश्चैव विश्वक्षुद्रविनाशनः ।

पालाशनिम्बापामार्गास्तथा कुरवकैधसः ॥ ११९ ॥
चतुःक्षीरद्रुमाणां च सिद्धार्था गुग्गुलुस्तिलाः ।
पञ्चगव्याज्यदुग्धानि चरुं चेति क्रमेण तु ॥ १२० ॥ 

साष्टाधिकं सहस्राणि हुत्वा क्षुद्राणि नाशयेत् । ग्रहभूतादिमोक्षश्च रोगशान्तिश्च जायते ॥ १२१ ॥

अपामार्गाश्विसमिधां क्षीरस्य च हुतं तथा ।

प्राह्णे कृष्णचतुर्दश्यां क्षीरं हुत्वा घटोदके ॥ १२२ ॥ 'ल' खं. पाठः.