पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१५३ ईशान शिव गुरुदेवपद्धतौ तत् संपात्याभिषेकात् स्याद् ग्रहग्रस्तस्य मोक्षणम् । अङ्गारेणाश्विवृक्षस्य तस्यैव फलकोपरि ॥ १२३ ॥

यमराजाह्वयं चक्रं लिखित्वाराध्य भूतिदम् ।
तत्र स्थाप्याश्विसमिधां हुत्वा गोमूत्रसेचितम् ॥ १२४ ॥
अयुतं ग्रहमोक्षः स्यात् कुर्याच्च द्विजभोजनम् ।
चण्डीशमहेश्वराय अमुकस्य शीघ्रं विनाशय ग्रहं ठंठ । 

अरिष्टारिष्टनीडं तु दग्ध्वा तु चितिकानले ॥ १२५ ॥

तत् कर्पटे निबध्याथ मन्त्रमेनं जपेत् स्पृशन्नः ।
अभिध्वजवति क्वापि पृथग्भानुसहस्रकम् ॥ १२६ ॥
तद्भस्म शत्रोः शिरसि गृहे ग्रामेऽथवा पुरे ।
क्षिप्तमुत्सादनोच्चाटे करोति नचिरादिव ॥ १२७ ॥
तस्य - शान्त्यै तु तद्भूमिं खनित्वात्सृज्य तां मृदम् ।
प्रतीकारविधानेन हुत्वा शान्तिर्भविष्यति ॥ १२५ ॥ 

क्षुद्रकृत्यमिति यत् प्रदर्शितं तन्न विप्रनृपयोः प्रयोजयेत् ।

आततायिषु च पापकारिषु श्रेयसोऽवनकृते प्रयोजयेत् ॥ १२९ ॥
प्रागात्मनः कारयितुश्च रक्षां कृत्वा तु कुर्यादरिनिग्रहाद्यम् ।

मन्त्रपादः सिद्धेऽथ कृत्ये कृतनिष्कृतिः सन् प्राज्ञः प्रतीकारविधिं विदध्यात् ॥ १३० ॥ इंति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे तत्प्रतीकारपटलः सप्तचत्वारिंश: अथाष्टचत्वारिंशः पटलः । अथ संवननाकाष्टेविषये किञ्चिदुच्यते । दीर्घ कूर्म कर्णिविषं सोष्ठोमाकान्तदारुकः ॥ १ ॥ अमुकं दुहवीप्सान्तं पचशब्दो ममेति च । वशमानय चाग्नेऽष्टौ विकृत्यर्णो मनुः स्मृतः ॥ २ ॥ त्रिसंख्यं गुरुसंख्यं तु जपेद् गुरुदिनानि तु ।

सन्ध्यायां शुक्तलवणं सक्षौद्रं वशकृद्भुतम् ॥ ३ ॥

१. 'नि' क. ग. पाठः • १. 'पेगु' ख. पाठ