पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रपादे त्रिपुरासङ्ग्रहः] पूर्वार्धे सतदशः पटलः ।

विलोमतश्च

कामरूपी कोल्लगिरिः सोपारोड्याणके तथा। मलयाद्रिः कुलान्तं च जालन्ध्रं देविकोट्टकम् ॥ ६॥

इत्यष्ट योगपीठानि।
ब्राह्ययाद्याश्चण्डिकान्ताः पृथगिह कथिता मातरस्तत्र पूर्वं

दीधैर्युक्ताः स्वरैस्ताः शशधरशकलैर्ह्रस्वबिन्दुस्वरैस्ते ।

युक्ताः स्युश्चासिताङ्गो रुरुरथ कथितश्चण्डकः क्रोधनाह.
श्चोन्मत्तः स्यात् कपाली तदनु निगदितो भीषणः संहृतिश्च ॥७॥ शेषश्रीयुतपीठनाम च ततः पीठेति शब्दः स्वरो ।

दीर्घः स्यादथ मातृनामसहितं तत्तच्चतुर्थ्या तु हृत् ।

ह्रस्वा बिन्दुयुताः स्वराः स्युरसिताश्चान्ये तदाद्यक्षरै.

बिन्द्वन्तैरथ भैरवाह्वयमथ स्यात् पादुकेभ्यो नमः ॥ ८॥

पृथगेवं न्यसेन्नाभिहृत्कण्ठास्येष्वथो नसि ।
ललाटे मूर्धनि तथा द्वादशान्तेऽप्यनुक्रमात् ॥ ९ ॥

पीठपादुकन्यासः। गुह्ये च हृदये तद्वल्ललाटे बिन्दुसंज्ञिते । त्रिषु स्थानेषु शेषाद्यं मूलार्णान् विन्यसेत् पृथक्॥१०॥ मूलमन्त्रन्यासः। न्यासः पुरस्तात् करयोस्ततः स्याद् वक्रेप्वथो पीठकपादुकानाम् । पदादिमूर्धान्तविलोमतः स्यान्मूलेन चाह्गैर्रिति षट्प्रकारः ॥११॥

प्रविश्य दीक्षां गुरुणाभिषेचितस्तदिष्टकृत् तेन विशेषशिक्षितः ।
अनुज्ञया तस्य विधाय नैत्यकं कृतात्मशुद्धिर्मनुनद्धविग्रहः ॥१२॥ सितांशुकालेपनमाल्यभूषणो गणेशमभ्यर्च्य गुरुं च भक्तितः । उपोपविश्योच्चित आसने शुभे समाहृतेज्याविधिसाधनादिकः ॥१३॥

१. 'कायामा' ख. पाठ:: .. am --