पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११- एसपासप अमुष्य प्राणा इह प्राण। अमुष्य जीव इह स्थितः । अमुष्य सर्वेन्द्र - याणि वाङ्मनः प्राणा इहायान्तु ठठ । यत्रामुप्य पदं तत्र साध्यनाम नियोजयेत् । वामकर्णाढ्यमीनस्तु त्रिगुणोऽनन्तयुग् विषम् ॥ ५७ ॥ कुम्भोषढीनेत्रयुतष्टौ चेत्यष्टाक्षरो मनुः । धूमावती देवतास्य ज्येष्ठा या चातिभीषणा ॥ ५८ ॥

ऋषिस्तु पिप्पलादोऽस्य निवृच्छन्दोऽङ्गकल्पना ।
स्वयमेवाभिचारे तु विनियोगोऽस्य तु स्मृतः ॥ ५९ ॥ 

रात्रौ कृष्णचतुर्दश्यां मुक्तकेशो दिगम्बरः । लक्षं जपेत नक्ताशी श्मशाने विपिनेऽपि वा ॥ ६० ॥ दीर्घाकारा तिकृष्णा कृशविकटतमुर्मुक्तकेशी विरूपा वक्रोतुङ्गाग्रनासा प्रविरलदशना वृत्तपिङ्गत्रिनेत्रा | स्त्रीभूषा रोमशाङ्गी मलचितवसना काकवाहध्वजाढ्या

पायाद् धूमावती वः प्रतिनवविधवा धूतशूर्पाग्रहस्ता ।। ६१ ॥ 

अष्टम्यां वाथ भूतायां काकं रात्रौ चितानले । दग्ध्वा तद्भस्म जपितं क्षिप्तमुत्सादनं रिपोः ।। ६२ । नपुंसकानि कोणेषु मकारस्य विलिख्य तु । मध्ये नामद्वयं लेख्यं षट्कोणे विषलेपितम् ॥ ६३ ॥

कार्पासयष्टचा सन्ताड्य जपेद् विद्वेषणं द्वयङ्केः ।
चिताक्मष्ठैश्चितावह्नौ भस्महोमेन मारणम् ॥ ६४ ॥
उन्मत्तवह्नौ भसितं तत्पादरजसा युतम् । 

जुह्वतो मासमात्रेण शत्रोरुन्मत्तता भवेत् ॥ ६५ ॥

साध्याख्यालिखितैर्नैम्बैः पत्रैर्हुत्वा तु मारयेत् ।
राजीवृतेन लेख्यं तत् कालेषु गुलिकादिषु ॥ ६६ ॥ 

गुरुमांशकर्क्षेषु तयोर्वारे तदंशके । सरिक्ते स्थविरो नाम योगः क्षुद्रेषु शस्यते ॥ ६७ ॥ १. पाठ २ 'तविंशनि' ख. पाट: ३. 'हिं' क. पाठः,