पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे सप्तचत्वारिंशः पटलः । वैनाशिकं वधर्क्षं च कुजो राशिस्तश्राष्टमः । क्षुद्रकर्मसु शस्ताः स्युरर्धरात्रं विशेषतः || ६८ ॥ मार्गबीजैः समरिचैरालिप्य प्रतिमां रिपोः । नक्षत्रवृक्षजां रात्रौ क्वथयेत् स्याज्ज्वरी रिपुः || ६९ ॥ कर्णीदर्व्या भ्रामयेच्च आनः प्रादेशपत्रकैः । ++ ++ + + पत्रशाखिभिस्तां विधाय तु ॥ ७० ॥ एषोभिरश्विजं होमाद् दुनाति त्रितये रिपुम् । कुण्डे शूलाधिरूढां तां संस्थाप्य भवनान्मृतम् ॥ ७१ ॥ सैकतीं प्रतिमां वास्मिन् (ऊमुढि अ?) मारयेत् । अश्विसमिद्भिर्होमादिति यावत् । तत्प्रसारौ] अयःकीलैस्तु तां विद्धामधोवक्रां तु तां खनेत् ॥ ७२ ॥ निर्माल्ये तत्र जपतो रिपुमृत्युपदं व्रजेत् । मन्त्राक्षरद्वषादूर्ध्वं नाम योज्यं जपादिषु || ७३ || मन्त्राभिधानसंयुक्तं पट्कोणे तालपत्रकम् । विषलिप्तं तु निर्मिद्य नद्यास्तीरद्वये खनेत् ॥ ७४ | विद्वेषो भवति । हेमाम्भोभिश्चित्रकं लोणपिण्डं गेहे धूमं त्रीणि चाप्यूषणाभि । पिष्ट्वावश्यं सूरणं तद्विषाख्यं यद् विद्वेषे मारणे तत् प्रयोज्यम् ।। ७५ ।। श्रामसप्तकवल्मीकमृद्ध खरवालकम् । एकाश्वित्वक्काकमूलपक्षे भस्म श्मशानकम् || ७६ || वह्निमन्थस्थे॑वन्दाकमर्कटीब्रह्मदण्डिकाः । ब्रह्मदण्डिचिताभस्म केशौ चण्डालविप्रयोः ॥ ७७ } ३ चिताग्निदग्धवनिम्बस्थवाय सायतनं तथा । शुनकास्थीसनिर्माल्यं खरबालेन चास्थि च ॥ ७८ ।। १. ग. पाठः ४. 'स्व' क. पाटः. 'नात् स्मृतिः । सै' क. ग. पाठ: २. 'ति' स. पाठ, ३. 'सो'