पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दस प्रतीकारौ ] पूर्वार्धे सप्तचत्वारिंशः पटलः ।

यमराजश्च कालश्च यमो वैवस्वतस्तथा ।

शान्तश्च प्रेतराजश्च मृत्युरन्तक एव च ॥ २५ ॥
कृतान्तो धर्मराजश्च यमनामानि वै दश । 

एभिर्नमोन्तैः स्वार्णाद्यं यममन्त्रैर्बलिं हरेत् ॥ २६ ॥ नतो विघ्नादिमातृभ्यो वीरभद्राय च क्षिपेत् ।

लोकेशेभ्यश्च कौबेर्या यक्षेभ्यश्चाथ नैर्ऋते ॥ २७॥
राक्षसेभ्यश्च सर्वासु भूतेभ्यो दिक्षु निक्षिपेत् ।
ह्रस्वा शक्तिश्च स्वं साग्निर्बिन्दुसर्गयुतो मनुः ॥ २८ ॥ 

शरावयोर्लिखेदेतत् साध्याख्याभ्यां विदर्भितः ।

इष्टमेकं लिखेत् स्वर्णलेखिन्या रोचनारसैः ॥ २९ ॥
श्मशानमषिसिक्तेन काकपक्षेण चापरम् ।

बद्यास्तु तीरयोस्तौ तु निखनेद् द्वेषकृन्मिथः || ३० ॥ धर्मटि धर्मटिके घोरे विद्वेषिणि विद्वेषकारिणी घोराघारयोरमुकामुकयोः काकोलूकादिकूतपुंसोलूकपक्षाभ्यां पाणिभ्यां तर्पयेदपि । विद्वेषणम् । साध्याख्यां च विदर्भां च धर्मवायुगृहे लिखेत् ।

अष्टदिक्ष्वनिलः सर्गी स्यादक्षफलके ततः ॥ ३१ ॥
पुन्नः पुनर्धर्मटिकया लिखित्वा मार्जयेच्च तत् ।

तच्चूर्णं (शत्रु ?) शिरसि न्यस्तं शत्रोच्चाटकारकम् ॥ ३२ ॥ धुर्धुराम्भोमषियुतं श्मशानध्वजकर्पटे । पूर्वोक्तयन्त्रमालिख्य कृष्णसूत्राभिवेष्टितम् ॥ ३३ ॥ काकानने तन्निक्षिप्य शत्रुसैन्ये विसर्जयेत् । तेनोच्चाटनं भवति । श्मशानवस्त्रे तद्भस्म काकपक्षाहि चर्मयुक् ॥ २४ ॥ रक्ततन्तुर्वृतं न्यस्तमुच्चाटनकरं परम् । चिताभस्म नरस्यास्थि ब्रह्मदण्डीयुतं खनेत् ॥ ३५ ॥ १. 'त', २. 'र', ३. 'र्मा', ४. 'बेटि', ५. 'कान' ख. पाठः. ६. निर्भय' ग. पाठः.