पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे सप्तचत्वारिंशः पटलः । प्रागेव कथितास्त्वस्मिन् ग्रन्थे गाणपतांदिषु । त्रिष्टुवादिषु दौर्गेषु शक्तयघोरास्त्रयोरपि ॥ ३ ॥ वैष्णवेषु नृसिंहादिकल्पेषु पृथगीरिताः । ते चाभिचर्याविषये विनियोज्या विजानता ॥ ४ ॥ धर्मसंरक्षणार्थाय लिख्यन्ते ये न दर्शिताः । वैभीतफलकामध्ये क्रोधं गैरिकया लिखेत् || ५ || " मध्ये भारतविदर्भाख्यां क्षेऽथ मांसाष्टकं बहिः । बाह्येऽष्टवज्रं माहेन्द्रं लिखेद् वासुकिना ततः ॥ ६ ॥ शङ्खपालेन चावेष्टय नाम वक्रे तयोर्लिखेत् । निर्माल्ये निखनेत् तां तु शिलां चोपरि निक्षिपेत् ॥ ७॥ परसैन्यादिकानां तु स्तम्भनं तदुदाहृतम् । मध्येऽब्जस्याह्वयं वर्म कवचं दिग्दलेष्वपि ॥ ८ ॥ कोणे च भूमिं पञ्चान्तः साष्टंदिग्वज्रभूगृहम् । तत्सूचिषु लिखेद् वर्म बहिर्वारुणमण्डलम् ॥ ९ ॥ हारिद्रविघ्नक्रोडेस्थं पीतद्रव्याचितं न्यसेत् । प्राग्वत् संस्तम्भनमिदं परचक्रादिविद्विषाम् ॥ १० ॥ यमराजसदोमेययमोयोरुणयोदय । •दययोनिरयक्षेययक्षेशश्च निरामयः ॥ ११ ॥ ओ ह्रीं विकृताननाय हुंफट् स्वाहा । • मन्त्रो द्वादशवर्णोऽयं यमस्य समुदीरितः । ओ ह्रीं कृष्णवर्णाय ओं विकृताननाय ओं नववक्राय पिङ्गलज- टामकुटधारिणे ओं हुं सहस्रादित्योदयप्रभाय ओं ह्रीं त्रिणेत्राय नेत्रत्रयाय वौषट् । ओं ह्रीं विकृताननाय हुंफट् । अस्त्रम् । यमान्तकस्य मन्त्रस्य षडङ्गानि स्वजातिभिः ॥ १२ ॥ ओं धूमान्धकाराय ठठ । इति यममन्त्रः। स्वयमेवाङ्गानि। वर्तुलत्रितये मध्ये दक्षिणोत्तरसंस्थितम् । रेखाद्वयं विलिख्याथ पूर्वपश्चिमतस्तथा ॥ १३ ॥ १. 'क्ष', २. 'ध' ख. पाठ:. ३. 'दे' क, पाठ:. ४. 'मे' क., UU 'न' ख. पाठ.