पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૪૦ ईशानशिवगुरुदेवपद्धतौ धात्रीरसा लोलितशङ्खपुष्पीं तथामलक्यास्तु कुरण्डमूलम् । घृतेन दध्ना सहितं पिबेद् वा नारी पटोलस्य शिफां सुतार्थम् ॥ ९६ ॥

काकमाच्या शिफां पुष्ये प्रातरुद्धृत्य वाग्यतः ।
'पयसा पाययेन्नारी गर्भ सा लभतेऽचिरात् ॥ ९७ ॥ 

चन्दनगोपी द्राक्षालोध्रक्वाथं पयोयुतं ससितम् ।

गर्भस्रावनिवारं मुस्ताक्षीरेण शीतलं पिबतु ॥ ९८ ॥

गर्भरक्षार्थम् । पृथङ्मासेषु गर्भस्य चलनेऽगदमुच्यते ।

पद्मकोशीरतगरमजाक्षीरेण पाययेत् ॥ ९९ ॥

कशेलुविश्वाशेलूकनीलाब्जानि द्वितीयके । तृतीये पाटलोशीरं मुस्ताक्षीरेण पाययेत् ॥ १०० ॥

कदलीकन्दनीलाब्जकन्दोशीरश्चतुर्थ के ।

पञ्चमे क्षीरकाकोली क्षीरकाञ्च्युत्पलाम्बुजम् ॥ १०१ ॥

द्राक्षोत्पले केसरं च षष्ठे क्षीरेण पाययेत् ।

कपित्थत्वक्फले मूलसितालाजांश्च सप्तमे ॥ १०२ ॥ अष्टमे क्वथितं पेयं धान्यकोत्पल केसरैः । एरण्डमूलं काकोली नवमे मोदकं चरेत् ॥ १०३ ॥

दशमे कुङ्कुमं यष्टिमधुकं च सितोत्पलम् ।

सितां च तण्डुलाम्भोभिः क्षीरयुक्तं तु पाययेत् ॥ १०४ ॥

पाशाशिका वापि च पय्पणस्य (?) - पत्राणि पिष्टानि जलेन नाभेः । 

अधः प्रलेपेन सुखप्रसूतिस्तच्छाखिकाधोमुखलम्बनाच्च ॥ १०५ ॥

प्रसूतिगेहोपरि सूतिकाले करङ्गमो (?) मूर्धनिवेशनाच्च । 

विलोममृत्युञ्जयजापतैलालेपेन गर्भस्य सुखप्रसूतिः ॥ १०६ ॥ द्राक्षाव्याघातरजनी चूर्णमध्वाज्यगर्भिणी । पटश्वरकृता वर्तिर्ब्रणे योन्या विशोधनी ॥ १०७ ॥

शारिबोत्पलपत्रैर्वा लोध्रचन्दनयष्टिभिः ।

कुल्के क्षीरेण तिलजं पचेत् तद् व्रणरोपणम् ॥ १०८ ॥