पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ पारावतस्य विट् दुग्धं वटजं वातभेदहृत् । चिरिबिल्वकषाये तु राजितत्कल्कयोजिते ॥ ७९ ॥ सिद्धं तैलं हरेद् वातमभ्यङ्गाच्चोपनाहतः । महाजमारकोले तु रात्रितद्वीजकल्कयुक् ॥ ७२ ॥ तैलं पाचितमभ्यङ्गाद् वातरोगापहं परम् । प्रसारिण्यर्कजम्बीरशिग्रुचिञ्चारसो दघि ॥ ७३ ॥ राजिनागरशिग्रूणां कल्केन तिलजं पचेत् । शिग्रुपञ्चाम्लसरणिद्विकरञ्जवलार्ककैः 6ः ॥ ७४ ॥ वरणैर्दशमूलैश्च चिञ्चापत्रैश्च कुट्टितैः । काञ्चिकं क्वथितं चैतैः सेचयेत् प्रथमं ततः ॥ ७५ ॥ तैलेनान्नेन चाभ्यङ्गाद् वातरोगो विनश्यति । अस्मिन्नेव कषाये तु कदुष्णे चावगाहयेत् ॥ ७६ ।। छिन्नाबलाभ्यां धान्याम्लक्वाथसेकश्च वातजित् । केवले वातरोगे तु तैलसेकोऽपि केवलः ।। ७७ ॥

भद्रामातुलबीजानि रास्नादारुमहौषधैः । साग्निमन्थैः शुक्तपिष्टैः प्रलेपो वातशोफहा ॥ ७८ ॥ कार्पासाङ्कोलबीजानि शिश्रुत्वग् विश्वभेषजम् । शु॒क्तपिष्टं कदुष्णं तदालेपाद् वातरोगजित् ॥ ७९ ॥ पुन्नागैरण्ड निम्बैर्बकुलधन ददृङ्नालिकेरैः करः कार्पासैः शिग्रुडोलाफलमुनिशरणैर्मूलकैः सर्षपैश्च । कोलाङ्कोलै: कुलशस्यैः स (ह) लशुनवचारात्रि देवदुदार्वी- पुष्पाम्लस्नेहयुक्तं सकलपटुयुतं पोट्टलं वातभञ्जि ॥ ८० ॥ (डोलाङ्कोल + सर्वाग्लास + + + + + ++ । स (?) स्नेह सैन्धवालेपो वातजिच्छुष्कपेषितः ॥ ८१ ॥ त्रिफला त्रिवृताकाथो गुलयुक्तो विरेचकः । सत्रिवृद्गुलयुक्तस्तु द्राक्षाकाथो विरेचकः || ८२ || अर्धभागस्त्रिवृत् खण्डं षड्भागं सिन्धुजं द्वयम् । चूर्णमेषां मधुयुतं सांम्बुपानाद् विरेचकम् ॥ ८३ ॥ १. 'एणं तु बाजे बा द्वात' ख. पाठ:.