पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

KUSAGILER नानारोगशिकित्सा] • पूर्वार्धे षट्चत्वारिंशः पटलः । अमृतविषपटोलीनिम्बधात्रीदलानां खदिरसमकषाये तत्पृथनिष्ककल्के । कृतिपल मितमाज्यं पाचितं काल्यलीढं हरति खलु विसर्पास्तत्कषायश्च पीतः ॥ ६१ ॥ कल्कं शिग्रोश्च विश्वायाः क्षीरैकद्वथसंमितम् । कथितं पिबतः प्रातः शोफो नश्यति पक्षतः ॥ ६२ ॥ दशमूलशृतं दुग्धं कुडुपं मधुनिष्कयुक् । सार्धं निष्कं घृतं चाज्याद् द्विगुणं स्यात् तु शर्करा ॥ ६३ ॥ गुलं सार्धचतुष्कं तु निष्कं कृष्णारजोयुतम् । काल्यं मथित्वा कथितं वातशोणितनाशनम् ॥ ६४ ॥ द्राक्षाब्दरात्रिक्वाथं तु कफरक्तोद्गमै पिबेत् । गुलान्वितं द्विकालं तु भक्षयेत् कफरक्तहृत् ॥ ६५ ॥ कोकिलाक्षस्य निर्यासं तच्छाकाशी पिबेत् तदा । बाँतशोणितं नश्यति । व्याघातवाशाच्छिन्नानां क्वाथमेरण्डतैलयुक् ॥ ६६ ॥ पीतं वातासृजं हन्यात् कृष्णोष्णाम्भः प्लिहां हरेत् । विश्वाबिल्वाग्निमन्थैर्मगधजसहितैस्त्रित्रिनिष्कैः शृताद्भि- स्तुल्ये क्षीरे तु विश्वं क्षिपतु पचतु तत्क्षीरमन्नेन भुक्त्वा । तां शुण्ठीं भक्षयेच्च प्रतिदिनमिति यो वर्तते मासमात्रं यक्ष्मा यान्ति नाशं वपुरपि च दृढं पुष्टिमिष्टां ददाति ॥ ६७ ॥ वाशाभृङ्गेन्द्रकासघ्नी बृहतीनागरामृतैः १ः ॥ ६८ ॥ क्वथितैः सुशृतं क्षीरं कटुहृत् क्षयकृत् पिबेत् । मार्ङ्गीगोक्षुरकासवैरि बृहतीबिल्वा (ध? द्वि) रूढाः समा- स्तेषां क्वाच्चसमासमान मनले क्षीरं पुनः क्वाथयेत् । कृष्णाचूर्णमधुप्लुतं पिबतु तत् स्याद् यक्ष्मरोगापहं कासश्वासकफांश्च कायमधिकं मुष्णाति पुष्णाति च ॥ ६९ ॥ माहिषक्षीरमथ तन्नवनीतं निशाम्बुदैः ॥ ७० ॥ TT