पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानारोगचिकित्सा] पूर्वार्धे षट्चत्वारिंशः पटलः । .. तेनाभ्यञ्जनसेकस्तु भगन्दरविनाशनः । पुनर्नवामृते विश्वावटपष्टकाः समाः ॥ ३६ ॥ तक्रेण पिष्ट्वा लेपेन भगन्दरविनाशनाः । व्याघातस्नुहिपूतीकशिरीषार्ककजातिजैः ः ॥ ३७ ॥ गोमूत्रपिष्टैस्वग्दोषान् प्रलेपेनाखिलान् जयेत् । असितैस्तु तिलैस्तुल्यं वाकुचीबीजभक्षणात् ॥ ३८ ॥ युक्ताहारविहारस्य कुष्ठमब्दाद् विनश्यति । जलखण्डनिकाबीजभक्षणं कुष्ठनाशनम् ॥ ३९ ॥ कास्थिकणाचित्रगृहधूमाश्च वाकुची । कटुतुम्बिनिकातैलप्रलेपः कुष्ठनाशनः ॥ ४० ॥ कासघ्नं मूलमश्वारेस्तमालस्य वचाङ्कुराः । प्रपुन्नाटकबीजानि निशा पथ्या च पेषिताः ॥ ४१ ॥ गवां तक्रेण लेपेन वत्सरात् कुष्ठनाशनम् । त्रिफलावह्निपूतीकचित्ररात्रितिलैः समम् ॥ ४२ ॥ चूर्णीकृतैस्तु तक्रेण पीत्वा मूलाङ्कुरान् हरेत् । वाराहीचित्रपूतीकवन्ध्याकुटचसूरणैः ॥ ४३ ॥ पिष्टैस्तक्रयवाग्वोस्तु पानं मूलगदापहम् । शिला लाङ्गलिकामूलं गुञ्जासारं समं पृथक् ॥ ४४ ॥ पिष्ट्वार्कदुग्घे गोमूत्रे क्षारके तद् विपाचयेत् । कृत्वाङ्गुष्ठमितां वर्ति स्थौल्यादायामतश्च ताम् ॥ ४५ ॥ पायौ दद्याद् भिषक् तज्ज्ञो निपतन्त्यर्शसोऽङ्कुराः । पूतीक त्रिफलारात्रि करञ्जत्वक्फलाः समाः ॥ ४६ ॥ चूर्णिताश्चापि तत्क्वाथो हरेन्मेहं मधुप्लुतः । सूताभ्यां माकुलं बीजमेकैकं स्यान्मनःशिला ॥ ४७ ॥ लाजशैलकटाः कृष्णनिम्बमूलत्वचा शिफा | द्वौ द्वौ भागौ पृथग् ग्राह्यौ तथैव रसगुग्गुलोः ॥ ४८ ॥ १. ि ख. पाठः. २. 'लो: । प्रन्थींस्तु सिन्धुनाकुलिनागरैः ?' ६० पाठः-