पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नानारोगचिकित्सा ] पूर्वार्धे षट्चत्वारिंश: पटल: । नालिकेराम्बु सगुलं सकुस्तुम्बुरु कृच्छ्रजित् । छिन्नाकल्कं च ससितं गवां क्षीरेण कृच्छ्रजित् ॥ १९९ ॥

पारिभद्रत्वचो भस्म सर्वापामार्गजं तथा ।

एरण्डतैलमालोक्य पिबेद् गुल्मविनाशनम् ॥ २०० ॥

क्वाथं बिल्वशिफायास्तु सोष्णं सैन्धवयोजितम् ।
गुल्मशूलहरं पीतं क्वाथश्च वनशिग्रुजः ॥ २०९ ॥
पयसा मधुकं द्राक्षा पद्मकं चन्दनं मधु । 

पीतं तण्डुलतोयेन पित्तगुल्महरं परम् ॥ २०२ ॥

स्नुहिखण्डं तुलाभाण्डे तुल्यलोणविमिश्रितम् ।
विधायालिप्य च मृदा करीषाग्नौ दहेत् ततः ॥ २०३ ॥
शीतीभूते तथोद्धृत्य क्वथितं काञ्चिके पिबेत् ।

पञ्च गुल्मानि नश्यन्ति कायाग्नेर्दीपनं च तत् ॥ २०४ ॥

चिरिबिल्वत्वचा शुण्ठीकुलस्थैर सितैः समैः ।

क्वाथः कणाहिङ्गुयुतः श्लेष्मगुल्मोपशान्तिदः ॥ २०५ ॥

अर्जुनस्य फलैस्तुल्यमपामार्ग व दाहयेत् ।

तद्भस्म लोलिताम्भस्तु पचेत् कृष्णकुलस्थकान् ॥ २०६ ॥ तज्जलं त्रिकटून्मिश्रं पञ्चगुल्महरं पिबेत् । समूल विलङ्गं च भल्लात्तबीजं पचेद् द्रोणतोये चतुर्थावशेषम् ।

स्वकल्केन चाप्यूषणैः साधितं तत् समक्षौद्रमिश्रं हरेच्छूलगुल्मान् ॥ २०७ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ तन्त्रसारे मन्त्रपादे ज्वरादिचिकित्सापटलः पञ्चचत्वारिंशः । - अथ षट्चत्वारिंशः पटलः । 'आम्रास्थिल जलवणैर्लाज सैन्धवशर्कराः ।

दाडिमीला सिन्धूत्थं हिक्वावमनहृच्छिशोः ॥ १ ॥

ये' ल. पाठः,