पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षीप्रप्रसादगणपतिः] पूर्वार्धे षोडशः पटलः ।

भौमे गणेश्वरतिथौ गणनाथमिष्ट्वा वैयाघ्रचर्मणि तथैव सुसन्निविष्टः। . आपूर्य तत्र कलशं प्रजपेच्च हुत्वा तेनाभिषिच्य शमयेदभिचाररोगान् ॥ क्षीरैक्षवाज्यहवनाच्छमयेज्ज्वरार्ति सापूपदुग्धहवनं गजवाजिशान्त्यै । 

'शस्तं च तेन परिषिच्य जलेन तेषां सम्प्रोक्षणाद् भवति शान्तिरपीह वृद्धिः ।। इत्थं स भार्गवमुनिर्जगतां हितार्थं प्राह त्रिवर्णगणराजमनोर्विधानम् । कन्यां वटूंश्च मधुरैः सह भोजयित्वा सर्वत्र चोदितफलं लभते स्म मन्त्री ॥ ___ कन्यां दुर्गां ध्यात्वा वटुं गणपतिं ध्यात्वा भोजयेत् । स्वैर्नामभिश्चाष्टगणेशमुख्यानुक्तान् पृथग् विघ्नविनायकादीन् । सन्तर्पयामीत्यमृतांशुतोयैः सन्तर्प्य नित्यं लभते यदिष्टम् ॥ १२३ ॥ व्योमाम्बुजेन्दोः प्रसृतामृताद्भिः सन्तर्पयन् विघ्नपतीन् यथोक्तान् ।

ध्यात्वा स्वमन्त्रैस्तृषितान् दिनादौ संसाधयेद् वाञ्छितमर्थजातम् ॥ १२॥॥ काल्यं करीन्द्रं करिणीगणानां मध्यं गतं तूदयशैलशृङ्गात् । तद्धेमसोपानपथावतीर्णं संस्मृत्य सन्तर्प्य लभेत कामान् ॥ १२५ ॥

भक्षाद्यैर्विनिवेदनं गणपतेर्होमो जपस्तर्पणं स्तोत्रैस्तस्य नुतिर्नमस्कृतिरपि स्याच्छक्तितो नित्यशः। चत्वारिंशदथो चतुष्टययुतं चातुर्थिकं चार्चनं शस्तं तद्यजनं च यस्य स भवेद् विघ्नाधिराजप्रियः ॥ १२ ॥

इति गणपतिमन्त्रा मुख्यशो नैकभेदाः

.पृथगिह कथिता ये तन्त्रभेदेषु दृष्टाः । निखिलमपि जपाद्यं यत्क्रियाजालमुक्तं मनुरपि गणनाथः पूर्वपूर्वो गरीयान् ॥ १२७ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे दशभुजादिगणपतिपटल: षोडशः।