पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

भौमे दिने सविभवं गणनाथमिष्ट्वा भक्ष्याज्यपायसचरूंश्च निवेद्य हुत्वा । कन्यावटुद्विजवरानपि भोजयित्वा जापेन मोचयति बन्धगतानशेषान् ।।

समवाप्य शिलामुदक्प्रवृत्तां कलिकामङ्कुशवत्रिलक्षजापात् ।

'निगलस्थकरे प्रदाय मुच्येत् कुजवारे सितसिन्धुवारजाताम् ॥ ११ ॥ अधिवास्य वटुं निशां कुमारीं स्नपितौ तौ समलङ्कृतौ प्रभाते ।
महतीं च विधाय विघ्नपूजां परमान्नाज्यहुतैश्च मोदकाद्यैः ।। १११ ॥ कलशं विनिधाय धान्यवेद्यां जलगन्धाक्षतपुष्पचूर्ण मिष्ट्वा ।
घृतपूर्णनवं शरावमस्मिन् निदधीतार्चितदीपविघ्नराजम् ॥ ११ ॥
स वटुश्च कुमारिकात्र पश्येत् खलु नष्टं च धनं त्रिकालबद्धम् ।
स्वयमत्र जपेत् स्पृशन् कुमारौ मुकुरेऽप्येष विधिः समो विधेयः ।।
यदि वृष्टिरभीप्सितात्र शक्तया यजनं विघ्नपतेविधाय भक्तया । घृतपायसमोदकैः फलाद्यैर्वरगन्धैरपि माल्यधूपदीपैः ॥ ११५ ॥ ध्वजतोरणमङ्गलाङ्कुरायैर्जलकुम्भैश्च फलैर्वितानमुख्यैः । समलङ्कृतकुण्डवह्निवक्रे विभुमावाह्य जुहोतु सप्तरात्रम् ॥ ११५ ॥ कदलीफलशर्करादिपिष्टैर्वृतसिद्धैश्च तथौदनैरपूपैः ।

फलपायसशर्कराज्यदुग्धैरपि नित्यं त्रिशतं पृथग् जुहोतु ॥ ११६.॥ महावृष्टिर्भविष्यति । अरिनैधनमादिभौमबारे विषदिग्धाक्षसमित्सहस्रकैर्वा ।

अपराहहुतात् तथैव निम्बैः खलु पक्षादरयः प्रयान्ति मृत्युम् ॥ ११७ ॥ अभिलिख्य तर्नु परेतभूमावसुभिर्नाम च भूसुतापराह्ने ।
उदरेऽस्य तदेधसाग्निमिष्ट्वा जपतः शत्रुरुपैति मृत्युलोकम् ॥ ११८ ॥ विषवृक्षफलायुतैश्चिताग्नौ लिखिताख्यैस्तु हुतैः स याति मृत्युम् । रिपुवेश्मनि निम्बकीलवेधात् स्फुटमुच्चाटकर कुजापराह्ने ।। ११९ ॥ तत्पत्रैर्विद्वेषः।

.. ..पा. १. पा.