पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षिप्रप्रसाद गणपतिः ] पूर्वार्धे षोडशः पटलः । पाशाङ्कुशाम्ररदमोदकपञ्च हस्तं ह्रस्वाकृतिं विविधभूषणचित्रंगात्रम् । पुष्पाञ्जलौ तमभिचिन्त्य सहाङ्गमूलादावाहयेत् कथितपङ्कजकर्णिकायाम् ॥ सानेन मूलमनुना प्रथमोपचारैराराध्य पायसगुलाज्यचरूनपूपान् ।

मूलानि चाप्यभिनवानि फलानि चक्षून् लाजान् मधूनि विनिवेद्य तु लड्डुकादीन् ॥

नित्यं जपेद् गुणसहस्रमपि त्रिसन्ध्यं ध्यायेद् यज्ञेच्च विभवानुगुणं गणेशम् | तस्य प्रयच्छति धनानि विशिष्टभोगानायुश्च दीर्घमगदं निखिलांश्च कामान् ॥ अथ विनियोगाः कथ्यन्ते । आधायाग्निं विधिवद्वेदकोणे कुण्डे तस्मिन् विधिनावाह्य देवम् ।

गौलान्नाज्यं जुहुयात् पायसं वा विन्देदिष्टं विभवं च द्विमासात् ॥ १०१ ॥ आज्यापूपैर्गुलमिश्रैस्तु जुह्रद् वाष्टद्रव्यैर्धनमिष्टं च विन्देत् ।
विप्रं लाजैस्तिलमिश्रैः सखण्डैर्वश्यं कुर्यान्मधुना भूमिपालम् ॥ १०२ ॥ गुलैरमात्यान् मधुतण्डुलेक्षुभिस्त्रियस्तु वश्यं पललैर्मधुप्लुतैः ।
फलैस्तु शूद्रान् सकलान् सशर्करैस्तिलैः सलाजैर्वशयेज्जुहोति चेत् ॥ कन्याख्यया संपुटमन्त्रजापात् तां प्राप्नुयात् पिष्टतनुं गुलाक्ताम् ।
हृत्वा तु तच्छेषमदन्नपीष्टां सर्वत्र पूजा विदधीत शक्तया ॥ १०४ ॥
क्षेत्रेषु बीजं निवपन पुरस्तात् तद्वीजभक्ष्यं विनिवेद्य तस्मै ।
तत्रायुतं तानि वपेज्जपित्वा स्याद् भूयसी तेन तु सस्यसम्पत् ॥ १०५ ॥

निष्पन्ने सस्ये तस्मादग्रमंशमुद्धृत्य देवस्य महतीं पूजां विदध्यात् ।

क्षेत्रं विवादास्पदमप्यथान्यदात्मीयमिच्छेद् यदि तस्य मध्ये | 

अद्यान्मृदं स्वैक्यगणेशमूर्तिर्भौमाष्टवारेषु जपन् लभेत ॥ १०६ ॥ सूर्यग्रहे तु कपिलोज्यपलं वचायाः पादांशचूर्णमिलितं जपितं यथावत् । पीत्वोपवासपरमस्तु भवेदजीर्णं यावद् घृतं श्रुतधरः स भवेच्च वाग्मी || निष्कं तदर्धमपि पादमथो हरिद्रा सिन्धूत्थपाण्डरवचाः पशुमूत्रपिष्टाः । स्पृष्ट्वा, पिबेद्यतुमती जपितास्तनूजं विन्देद् गणेशमभिपूज्य पुरः स्वशक्तया ॥ १. , २. 'लायबल', ३. 'बिम्बे ग' खा. पाढ:.