पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिव गुरुदेवपद्धतौ मन्त्रपाद: ध्येयोऽरुणस्तुन्दधृत त्रिलोकः श्वेताम्बराढ्योऽम्बुजविष्टरस्थः । हस्तस्थसङ्कल्पलताप्रसूतैर्वषर्न् धनैर्मूर्धनि साधकेन्द्रम् || ८८ ॥ सिद्धाहृयस्यावरणैश्चतुर्भिः पूज्यः स्वमूर्तौ हृदयाम्बुजे वा । द्रव्यैः पुरोक्तैर्घृतपायसाद्यैर्हुत्वा श्रियं पङ्कभवैश्च विन्देत् ॥ ८९ ॥ नित्यं यथाशक्ति घृतान्नहोमात् कुटुम्बिनां तद्गृहपोषणं स्यात् । सन्तर्पयेच्चामृतवारिपूरैर्यदिष्टमन्यच्च लभेत सर्वम् ॥ ९० ॥ दध्याज्यसिक्तसितलोणकृतावदानैर्हुत्वा निशास्वभिमतं खलु तस्य सिध्येत् । संवादमिच्छति विरोधिषु वा चतुर्थ्यां तन्नालिकेरहवनाच्छियमश्नुतेऽसौ ॥ पञ्चान्तकोऽग्निसहितः सह वामनेत्रो दण्डी च शक्तिमनुसंपुटगस्त्रिवर्णः । वैघ्नो मनुर्निगदितः स्वयमेव दीर्घैरङ्गानि जातिसहितानि यथा स्वरे स्युः ॥ छन्दो विराण्मुनिरथास्य तु भार्गवः स्यात् तदैवतं गणपतिः पुरतोऽर्णलक्षम् । अभ्यस्य चांशहवनेन च पश्चभक्ष्यैः कन्या वटूंश्च खलु सिध्यति भोजयित्वा ॥ सन्दीक्षितो गुरुमुखातू समवाप्तमन्त्रः स्नानादिनित्यविधिना यजनं विदध्यात् । गौला ब्धिहेमभुवि कल्पककाननान्तर्ध्यात्वा हिरण्यमाणमण्डपसिंहपीठम् || शक्तयादिधर्म मुखपादगुणान्जबिम्बैः कोणच्छदेषु हृदयादिमनून् पुरस्तात् । नेत्रं पुरोऽस्त्रमपि दिक्षु यजेत् तु शक्तीः तु जया, विजया, अजिता, अपराजिता, नित्या, विलासिनी, शौण्डी, अनन्ता, सुमङ्गला । [ एताः क्रमेण तु दलाग्रगताश्च मध्ये ॥ गणं गणनाथं विघ्नेशं विनायकं भक्ष्यप्रियं पञ्चकरं लम्बहस्तं महोदरम् । एतांश्च पङ्कजबहिः क्रमशोऽष्टदिक्स्थान् विघ्नान् यजेद् गजमुखानरुणान् स्वनाम्ना । पाशाङ्कुशाम्ररदिनोऽरुणमाल्यगन्घांस्तद्वाह्यतो दशदिशास्वपि लोकपालान् || ध्यायेदथाम्बरसरोजरसामृताद्रै व्योमात्मकं गणपतिं द्रुतहेमवर्णम् । पीताम्बरं स्वरुणभूषणमाल्यगन्धं लम्बोदरं त्रिणयनं शशिखण्डमौलिम् ॥ ९७ ॥ १. 'स्थलं कल्प' क., 'स्थतस्कल' ग. पाठः. १. 'सम्पादच्छ. न. पाडः. "क्ति' क. पाठः, 'अनिवा' ख. पा.