पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

क्षिप्रप्रसादगणपतिः] पूर्वार्धे षोडशः पटलः । स्नेहं मिथश्चेन्मिथुनस्य वाञ्छेद्धस्तस्थविघ्नः प्रजपेच पश्यन् । गन्धादिकं वा जपितं प्रदद्याद् वश्यं धृतं चन्दनहामभस्म ॥ ७६ ॥ अङ्गुष्ठमात्राः समिधोडथ जुह्वत् सौवर्णमत्तस्य नरेन्द्रवश्ये । पुष्पैर्द्विजानां वणिजां फलैस्तैः शूद्रस्य पत्रैः सकलस्य सर्वम् ॥ ७७ ॥ हस्तीत्युक्त्वा साक्षिपार्श्वं च बान्तो दीर्घः कूर्चो मायया साक्षिमांसम् । सोष्ठश्चण्डौ वह्निजायान्वितोऽसौ स्यादौच्छिष्टो विघ्नमन्त्रः पुरोवत् ॥ ७८ ॥ हस्ति हृदयाय नमः । पिशाच शिरसे स्वाहा | लिखे शिखायै वषट् । स्वाहा कवचाय हुम् । सङ्घ अस्त्राय फट् । अमून्यङ्गानि किष्किन्धो मुनिश्छन्दोऽस्य वै विराट् | प्राग्वद् दैवं तथाष्टम्यां सिध्येद् रविसहस्रकैः ॥ ७९ ॥ उच्छिष्टात्मा स्वार्णलक्षं जपेद् यस्तस्यासाध्यं नास्ति लोकेऽर्थजातम् । बीजस्योक्तं यत्तु वैघ्नस्य कृत्यं तच्चोच्छिष्टोऽनेन कृत्वैष विन्देत् ॥ ८० ॥ एकारादेर्यन्मनोः कर्म गीतं तच्चानेन प्राप्नुयात् साधकेन्द्रः ॥ ८१ ॥ समन्त्रसांध्याहृयपत्रभृत्कां तनुं मधूच्छिष्टमयीं निखन्यात् । उपर्यथास्याः खदिरानले यद्भुतेन साध्यं वशयेत् समस्तम् ॥ ८२ ॥ मन्त्रस्तु यन्नामविदर्भजापाद् वश्यस्तथा भूर्जविदर्भितं वा । तन्नाम घार्ये त्वथवा विसर्पिहोमश्च वश्याय तु सप्तरात्रात् ॥ ८३ || 3 तज्जापतैलाञ्जनचन्दनाद्यं वश्यं हुतं चापि च हेमपुष्पैः । पाशाङ्कुशाढ्योऽत्यरुणस्तु नग्नो ध्येयो निजाङ्गैः सहितो गणेशः ॥ ८४ ॥ उच्छिष्टविघ्नेशाधिकारः । क्षिप्रप्रशब्दस्त्वथ सादनाय स्याद् विघ्नबीज़ादिमनुर्हदन्तः । पङ्क्यक्षरो विघ्नपतेरभीष्टान् संसाधयेदेष हि कल्पवृक्षः ॥ ८५ ॥ ऋष्यादि चाङ्गादिकमप्यशेषमेकाक्षरप्रोक्तविधानतः स्यात् । सन्दीक्षया लक्षजपेन सिध्येद् दशांशहोमान्मधुरैस्तिलैश्च ॥ ८६ ॥ पाशाङ्कुशे कल्पलतां च दन्तं हस्तैः करेणापि च बीजपूरम् । बिभ्रद् गजास्यः समलङ्कृतो वः क्षिप्रप्रसादः शशिमौलिरव्यात् ॥ ८७ ॥ १. 'म' क. नं. पाठ: ९. 'मां' ख. पाट:.