पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वरादिचिकित्सा ] पूर्वार्धेे पञ्चचत्वारिंशः पटलः । पाठा ज्योतिष्मती कर्णीवत्सकुस्तुम्बुरूणि वा । वचाब्दातिविषाशुण्ठीबिल्ववत्सकरामठाः ॥ १७६ । • तक्रकाञ्चिकयोरुष्णं पीतातीसारशान्तिदाः । मुस्ताक्वाथस्तु समधुः पक्वातीसारशान्तिदः ॥ १७७ ॥ अभयातिविषाविश्वादेवदारुवचाम्बुदाः । उष्णाम्भ: पेषिताः पीताः सर्वातीसारशान्तिदाः ॥ १७८ ॥ सिन्धूथ हिगुमरिचा लशुनी च शुण्ठी कारञ्जवल्कमजमोजकजीरकाणि । एला सनागरकणा मथितेन मण्डं सामातिसाररुधिरं हरतीह पीतम् ॥ १७० ॥ १. आम्रांस्थि दीप्यकं विश्वासमङ्गाशालिशुङ्गकैः । सांभयैर्मथितं पक्कं साहिग्रहणहरम् ॥ १८० ॥ यष्टिवत्सकभूनिम्बपाठारात्रिद्वयान्वितम् । तक्रक्वाथं पिबेत् सद्यः पीतीं चातिसृतिं हरेत् ॥ १८१ ॥ भृङ्गीसमङ्गाकलशीसाब्दातिविषदारुभिः । पिष्टं वा क्वथितं गुप्ते वातातीसारनाशनम् ।। १८२ ॥ मूलानि शक्रवल्लयास्तु पिष्ट्वा तक्रं मधुप्लुतम् । पीतं हन्यादतीसारं मस्तुन काञ्चिकेन वा ॥ १८३ ॥ छिन्नापाठाब्दभूनिम्बविश्वनत्सकसाधितः । पीतः कषायस्तु हरेत् सज्वरातिसृतिं क्षणात् ॥ १८४ ॥ कृष्णांस्तिलान् वयस्यां च लोध्रयष्टिसितोत्पलान् । अजाक्षीरे पिबेत् काल्यं रक्तातीसारशान्तये ॥ १८५ ॥ शूलाद् वाताद् भवेद् वस्तौ नाभौ दाही च पैत्ति (केकः)। · कफजो हृदि हृल्लासस्त्वसाध्यः सर्वगो यदि ॥ १८६ ॥ एरण्डपत्रषट्काम्भः किञ्चित् सैन्धवमाश्रितम् । तन्त्रस्यं वातशूलघ्नं विश्वाचिञ्चादलाम्बु च ॥ १८७ ।। पाठ:. SS