पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ज्वरादिचिकित्सा ] पूर्वार्धे पञ्चचत्वारिंशः पटकः । सशर्करः प्रलिप्तस्तु सूर्यावर्तविनाशनः ।

सिन्धूत्थं नागरं कुष्ठं कार्पासस्य शिफा तथा ।। १९० ।।

साज्यं कोष्णं शिरोरोगान् हन्यादेव हि नस्यतः । 

कुश्माण्डैरण्डयोर्मूले पिष्ट्वा शुक्तेन लेपयेत् ॥ १५१ ॥

पारिभद्रत्वचं वापि शिरोरोगप्रशान्तये ।

निशामरिचविश्वानां चूर्णवर्त्यः पृथक् पृथक् ॥ १५२ ॥

धूपस्योपयुक्तास्तु शिरोरोगविनाशनाः ।

यत्रागतासि भद्रं ते तं विन्ध्यं गच्छ सुत्रते ।। १५३ ॥ ठठ। . दृक्पुष्पे हृदयः प्रोक्तो मन्त्रस्तोयादिसेकतः ।

लिखित्वा भूगृहे रेखाः साष्टिस्वरकसंयुताः ॥ १५४ ॥
लम्बयित्वापरेणेह दृष्टास्ताः कुञ्चितापहाः ।

उपानत्(?)पाठयोः पानान्न जायेत मसूरिका ॥ १५५ ॥

हिरिबेरकजीवन्तीछिन्ना वाशा च शारिबा । 

दार्वीचन्दननिम्बाश्च त्रिफलोशीरतोयदैः || १५६ ॥

काथः समाक्षिक गुलो मसूरिकनिवारणः । 

पटोलनिम्बयोः क्वाथं पिबेद् यदि सशर्करम् || १५७ ॥

मसूरिकोद्गमात् पूर्वं नोत्पद्यन्ते मसूरिकाः ।

महिषीमलजं वारि सचन्दनरसं पिबेत् ।। १५८ ॥

धात्रीशल्कफलप्रस्थं नृतोये दिवसोषितम् ।

निष्पीड्य पीतं यद्यस्य नोत्पद्यन्ते मसूरिकाः ॥ १५९ ॥

सिन्धूत्थपथ्याविश्वाख्याः समं पिष्ठ्वोष्णवारिणा ।
पिबेदानाहविष्टम्भावामदोषं च नाशयेत् ॥ २६० ॥ 

पथ्यादीप्यकसिन्धूत्थकणाविश्वानि मस्तुना । तक्रेण कथितं प्रातः पिबेदभिप्रदीपनम् ॥ १.६१ ||

पथ्या कणादीप्रसिन्धून् षट्चतुद्व्येकभागिकान् ।

तक्रेण कथितान् प्रातः पिबतामरुचिः कुतः ।। १६२ ॥ अग्निप्रदीपनं च । 1. 'ण' क. पाठः. ३२७