पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३१४ ईशान शिवगुरुदेव पद्धती हिङ्गु कर्कटशृङ्गयेला गैरिक मरिचं मधु ।

श्वासहिक्काहरं लेहान्मलयेन्द्रवचो यथा ॥ ११६ ॥
मध्वाज्ये शाललं भस्म हिक्काश्वासविनाशनम् |

. शलली कण्टकस्य भस्म । [सम्पाद कृष्णा विश्वा सिता धात्री पिञ्छभूतिर्मधुप्लुता ॥ ११७ ॥ .

हिक्कां हरति कृष्णाब्दखर्जूरं मधुना तथा ।

- वै. वेदिषु बन्ध हा त शभातंश निरुद्ध पूर्णमणि ठठ | छर्दि हरति । कण्ठे भूमण्डलं स्मृत्वा तेन तोयं जपन् पिबेत् ॥ ११८ ॥ उत्पलं चन्दनं लोध्रं केसरं मधुकं मधु । पित्तच्छर्दिहरं लीढमथ त्रिकटु सैन्धवम् ॥ ११९ ॥

सूक्ष्मैला त्रिफला क्षौद्रे श्लेष्मच्छर्दिहराः स्मृताः ।
चातुर्जाते च पिप्पल्यश्चाश्वलण्डरसो मधु || १२० ॥ 

लाजासितायुतं लेह्यं सर्वच्छर्दिविनाशनम् ।

शुण्ठीफलत्रयं लाजा लोध्राङ्कोलाञ्जनत्वचः ॥ १२१ ॥
छर्दिना मधुना लीढाः पृथक् पादोदितास्तु वा ( ? ) |

चाफसे ब्रह्मण्येत्यहाडिणि न भविष्यसि । देवि ते विरूपे अवतर कामं कामिष्ठ फ़ु ठठ | अनेन मन्त्रिताम्भोभिः स्नानपानानि कामिलाः ॥ १२२ ॥ मण्डूकपर्णीस्वरसं धात्रीरात्रिमधुप्लुतम् । . धारोष्ण पयसा पीतं नाशयेत् पञ्च कामिलाः ॥ १२३ ॥

महिषीमलतोयेन समानं महिषीदधि ।

• किञ्चिद् यवानीचूर्णं तु शमयेत् पञ्च कामिलाः । १९४ ॥ विशेषेण कुम्भकामिलाम् । प्रातर्नागबलातोयं महिषीतक्रमिश्रितम् । मथित्वा तद्धनं त्यक्त्वा पीतं तत् कामिलां हरेत् ।। १२५ ।। १. 'तः' ख. पाठः. २. 'जलं पि' क. पाटः ३. 'कादो' ग. पाठः,