पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वरादिचिकित्सा ] पूर्वार्धे पचचत्वारिंशः पटलः । अष्टमेऽन्त्यद्वयं बाह्ये त्रिधा पाशेन वेष्टयेत् । • अङ्कुशेन निरुध्येदं यन्त्रं सर्वार्थसाधकम् ॥ ८० ॥ ज्वरेष्वासप्तमादङ्को न चिकित्सा विधीयते । यावद्बलं तूपवसेन्निषिद्धौ गोरसौदनौ ।। ८१ ।। पेयां निरन्नां पिबतु विश्वापर्पटसाधिताम् । श्रेष्ठः पञ्चशिफाक्वाथः पाचनीयो मरुज्ज्वरे ॥ ८२ ॥ अमृतापिप्पलीमूलशुण्ठीक्वाथस्तु पैत्तिके | बृहत्यौ वर्तियुग्मं च शुण्ठीभूनिम्बगोक्षुरैः ॥ ८३ ॥ कफज्वरे क॒षाय॒स्तु पातव्यः पिप्पलीयुतः । छिन्नागोक्षुरमुस्ताभिबृहत्यौ कण्टकारिका ॥ ८४ ॥ विश्वाह्रीबेरकट्फलापर्प्पटक्वाथपानतः । ३२१ वातज्वरः साङ्गकम्पः सद्य एव व्यपोहति ॥ ८५ ॥ बिल्वादिपञ्चविश्वाभिर्विश्वाच्छिन्नाब्ददुःस्पृशाः । प्रशस्तौ वातिके क्वाथौ कम्पाङ्गव्यथने ज्वरे || ८६ ॥ छिन्नाविश्वापञ्चमूलपिप्पलीमूलकैः शृतम् । सर्वाङ्ग सन्ध्यस्थिशिरस्तोदे वातज्वरे पिबेत् ॥ ८७ ॥ कुस्तुम्बुरुद्विभागाभ्यां भागं विश्वाशृतं जलम् । दाहमोहौ त्रिदोषोत्थान् पीतं हन्याज्ज्वरान् क्षणात् ॥ ८८ ॥ मुस्तापर्पटदुःस्पर्शापाठोशीराम्बुभिः श्रुतः । पित्तज्वरापहो योगः किञ्चिच्छर्करया युतः ॥ ८९ ॥ तिक्तां सशर्करां तोये पिबेत् पित्तज्वरापहाम् । .विश्वोशी र गुलच्यम्बुपाठांदुःस्पर्शधान्यकैः ।। ९० ॥ काथः पित्तज्वरे पेयो भ्रमतृष्णाविघातनुत् । कुस्तुम्बुरुर्देवदारुनगरं बृहतीद्वयम् ॥ ९१ ॥ क्वथितं पाचकं पेयं प्रथमज्वरनाशनम् | वाशाविश्वाब्दमरिचै: क्वाथः श्लेष्मज्वरापहः ॥ ९२ ॥ १. 'तम्' ख. पाठः. R.R. 1