पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे पञ्चचत्वारिंशः पटलः । विशाखासूनविंशत्या त्विन्द्राग्न्योः पूर्ववद् बलिः | मैत्रे पक्षाद् घृतान्नाद्यं बलिः स्याद् रोगमुक्तये ॥ १५ ॥ ज्येष्ठायामर्धमासाद् वा मोक्षः प्रायेण वा मृतिः । दानाद्यैस्तु हविष्यान्नं बलिमिन्द्राय दापयेत् ॥ १६ ॥ मूलायां वा नवाहोभिः प्राग्वन्निर्ऋतये बलिः । पूर्वाषाढेऽष्टदिवसैर्मासैर्मोक्षोऽथ वा मृतिः ॥ १७ ॥ आपो वै देवतास्ताभ्यो धानाद्यैः कृसरं बलिः | वैश्वदेवे सप्तरात्रान्मोक्षः स्यात् पायसं बलिः ॥ १८ ॥ वैष्णवे वत्सरान्मोक्षो गन्धमाल्यान्नतो बलिः । मासांस्त्रयोदश व्याधिर्धनिष्ठासु न मुञ्चति ॥ १९ ।। वसुभ्यो देवताभ्यस्त घृ॒तमुद्रौदनैर्बलिः । शतभे पक्षतो मोक्षो मृतिर्वा दानहोमतः ॥ २० ॥ देवतेज्या जलेशाय बलिं दद्यात् तु पायसम् । पूर्वभाद्रपदे मोक्षो नास्ति दैवमजैकपात् ॥ २१ ॥ दानाद्यैर्घातकीपुष्पै रक्तान्नेन बलिं हरेत् । अष्टाविंशत्यहोरात्रैरुत्तराभाद्रभे रुजाः ॥ २२ ॥ मोक्षस्तु गन्धमाल्यान्नैः स्यादहिर्बुध्नये बलिः । मासान्मोक्षस्तु रेवत्यां पूष्णे गन्धादिभिर्बलि ॥ २३ ॥ अश्विन्यां पञ्चविंशाहादश्विन्योर्बलिरोदनम् । . भरणी यमदेवत्या तस्यां जीवति वा नवा ॥ २४ ॥ तथापि होमदानाद्यैर्गन्धान्नाद्यैर्बलिं हरेत् । अनिष्टवारनक्षत्रतिथियोगो मृतिप्रदः ॥ २५ ॥ अभीष्टवारतिथिभिरिष्टभे विरुजोद्गमः । देवद्विजेज्याहोमाद्यैर्जीवेन्मन्त्रजपादिभिः ।। २६ ।। ज्वरभेदास्त्वष्टभिदा वातात् पित्तात् कफादपि । सन्निपाताद् वातपित्ताद् वातश्लेष्मविमिश्रणात् ॥ २७ ॥ १. 'भ्यो' ख. पाढ ज्वरादिचिकित्सा] ३१५