पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ पञ्चचत्वारिशः पटलः । अथामयानां भैषज्यं लिख्यते पूर्वसंस्कृतम् । नक्षत्र तिथिवारेषु दुष्टादुष्टेषु या रुजः ॥ १ ॥ साध्या साध्यास्तु विज्ञेया भिषग्भिर्वाथ मन्त्रिभिः । सर्पेन्द्रवायुयमरुद्रशतोडुपूर्वा भौमासितार्कदिनविघ्नगुहा नवम्या । नक्षत्रवारतिथयः कथिता निषिद्धा रोगोद्भवे फलति नैषु चिकित्सिताद्यम् || कृत्तिकायां रुजोत्पत्तौ पञ्चरात्रावधिर्भवेत् || ३ || तद्देवताग्निर्दध्यन्नं तस्मै तन्मन्त्रतः क्षिपेत् । तत्तन्नक्षत्रदेवाय बलिद्रव्यैर्यथोदितैः ॥ ॥ ताराद्येन स्वनाम्ना तु नमोन्तं प्रक्षिपेद् बलिम् । रोहिण्यामपि पश्चाहाद् व्याधेर्मोक्षः प्रजापतिः ॥ ५ ॥ देवतास्मै प्रदातव्यो गन्धमाल्यौदनैर्बलिः । मृगशीर्षे तथा व्याघिरष्टरात्रं प्रवर्तते || ६ || सोमाय मुद्रमाषाभ्यामन्नेन च बलिं हरेत् । आर्द्रायां दशरात्रं तु रुद्रार्थं पायसं बलिः ॥ ७ ॥ पुनर्वसावष्टरात्रं व्याधिस्तद्देवतादितिः । पयोन्नं रक्तगन्धस्रगाज्ययुक्तं बलिं हरेत् ॥ ८ ॥ पुष्ये पञ्चदिनं व्याधिदेवतास्य बृहस्पतिः । गन्धमाल्यैश्च गन्धानं बलिं तस्मै तु निक्षिपेत् ॥ ९ ॥ आश्लेषा सर्पदेवत्या तस्यां व्याधिस्तु मृत्युदः । तथापि होमदानाद्यैर्भिक्षान्नेन (?) बलिं हरेत् ॥ १० ॥ मखा पित्र्याष्टरात्रं तु तिलमिश्रान्नतो बलिः | पूर्वायास्त्वर्यमा दैवं गन्धमाल्यान्नतो बलिः ॥ ११ ॥ सप्ताहमुत्तरे व्याधिर्बलिः प्राग्वद् भगाय तु । हस्ते सवितृदेवत्ये सप्ताहादू वा त्रिसप्तभिः ॥ १२ ॥ व्याधेर्मोक्षो हविष्यान्नं गन्धमाल्ययुतं बलिः | चित्रा तु त्वष्टृदेवत्या साज्यान्नैः षड्दिनं बलिः || १३ || पञ्चपञ्चदिनैः स्वातौ व्याधिमोक्षोऽथ वा मृतिः । शुक्लान्नगन्धमास्यैस्तु वायवे प्रक्षिपेद् बलिम् || १४ ||