पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे चतुश्चत्वारिंशः पटलः । भार्गीलवणकुष्ठानि वृश्चिकाली च पिप्पली ॥ १५ ॥ चूर्णीकृतान्यपस्मारं हन्ति नस्यप्रयोगतः । पुण्याहृतं शुनः पित्तं हन्त्यपस्मारमञ्जितम् ॥ १६ ॥ तेन गोघृतयुक्तेन धूपोऽपस्मारनाशनः । शुना वैभीतफलके खादितास्तत्तिलाः पुनः ॥ १७ ॥ याताः शकृत्त्वं तत्तैलं नस्याद्धन्यादपस्मृतिम् । वृकविडूसनस्यं च धूपं चापस्मृति हरेत् ।। १८ ।। वृकभक्षितमांसास्थि पाननस्याच्च तद्धरेत् । भूनिम्बामृतपूतीका निर्यासो वनशिग्रुजः ॥ १९ ॥ वन्ध्यकार्कोटकीव्योषां (?) कोलक्वाथं पिबेद् यदि | दिनत्रयं वा सप्ताहमपस्मारग्रहापहः ॥ २० ॥ वचाश्वगन्धाकुष्टानि निशे द्वे शङ्खपुष्पिका । कटूनि धात्री सिन्धूत्थं कल्कमेषां तु नित्यशः ॥ २१ ॥ एषां पृथक्पलक्वाथः प्रस्थद्वयमितो भवेत् । ब्रह्मीरसस्य प्रस्थेद्वे घृतप्रस्थे तु पाचयेत् || २२ || तत्पानाद्धन्त्यपस्मार मुन्मादांश्च ग्रहानपि । अपस्मारोन्मादचिकित्सा] प्रत्येकं कुडुवं तु यष्टिमधुकं हिङ्गोश्च सिन्धोः पृथग् विंशत्या कुडुबैर्गजेन्द्रसलिलं पञ्चांशकं गोघृतम् । कूश्माण्डस्य रसो भवेद् द्विगुणितो मूत्राज्ययोः पाचितं तत् पीतं च घृतं तथा नसिक्कृतं हन्यादपस्मारकान् ॥ २३ ॥ शतफलकशङ्खकुसुमे द्रोणद्वयवारियोजिते कथिते । तैलाज्यकुडुबषट्के सिद्धं पीतं जयेदपस्मारम् || २४३ ।। इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे अपस्मारोन्मादपटलश्चतुश्चत्वारिंशः । १. 'षभं क्षि' ख. पाठः, QQ